________________
अ०८]
सुत्तागमे
११५९
तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोघं-पि तच्चं पि एवं वृत्ते समाणे आसु-रुते ४ ओहिं परंजइ, परंजित्ता ओहिणा आभोएइ, आभोएत्ता रेवई गाहावइणिं एवं वयासी - जाव 'उववज्जिहिसि' । नो खलु कप्पइ गोयमा । समणोवासगस्स अपच्छिम [ ० ] जाव झुसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सन्तेहिं तच्चेहिं तहिएहिं सम्भूएहि अणिद्वेहिं अकन्ते हि अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ (ह) णं देवाणुप्पिया ! तुमं महासययं समणोवासयं एवं वयाहि नो खलु ठेवाणुप्पिया । कप्पड़ समणोवासगस्स अपच्छिम - जाव भत्तपाणपडिया इक्खियस्स परो सन्ते-हिं जाव वागरित्तए । तुमे य णं देवाणुप्पिया ! रेवई गाहावइणी संतेहिं ४ अणिट्ठेहिं ५ वागरणेहिं वागरिया, तं णं तुमं एयस्स ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिव - जाहि' । तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स 'तह'त्ति एयमहं विणएणं पडिसुणेइ, पडिसुणेत्ता तथ पडिणिक्खमड, पडिनिक्खमित्ता रायगिहं न ( ग ) यरं मज्झमज्झेणं अणुप्पविसइ, अणुपविसित्ता जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव -महासयए समणोवासए तेणेव उवागच्छइ । तए णं से महासयए (समणोवासए) भगवं गोयमं एजमाणं पासइ, पासित्ता ह (हे )ह जाव हियए भगवं गोयमं वन्दइ नमसइ । तए णं से भगवं गोयमे महासययं समणोवासयं एवं वयासी एवं खलु देवाप्पिया ! समणे भगवं महावीरे एवमाइक्खइ भासइ पण्णवेइ परूवेइ-नो खलु कप्पर देवाणुप्पिया ! समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया । रेवई गाहावइणी सन्तेहि जाव वागरि (या) आ, तं णं तुमं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पडिव - जाहि' । तए णं से महासयए समणोवासए भग(वं)चओ गोयमस्स 'तह 'त्ति एयमहं विणएणं पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं पडिवज्जइ । तए णं से भगवं गोयमे महासयगस्स समणोवासयस्स अन्तियाओ पडिणिक्खमइ, पडि - निक्खमित्ता रायगिहं नगरं मज्झंमज्झेणं निग्गच्छर, निग्गच्छित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छन्, उवागच्छित्ता समण भगवं महावीरं वंदइ नमंसइ, वंदित्ता नमसित्ता संजमे ( नं)ण तवसा अप्पाणं भावेमाणे विहरइ । तए णं समणे भगवं महावीरे अन्नया कया-इ रायगिहाओ नयराओ पडिणिक्खमइ, पडि - निक्खमित्ता बहिया जणवयविहारं विहरइ ॥ ६७ ॥ तए णं से महासयए समणोचास बहूहि सील-जाव भावेत्ता वीसं वासाई समणोवास - यपरिया (गं ) यं पाउणित्ता ए-क्कारस उवासगपडिमाओ सम्मं काए-ण फासित्ता मासियाए संलेहणाए अप्पाणं झू. सित्ता सहि भत्ताइं अणसणाए छेदेत्ता आलोइयपक्किन्ते समाहिपत्ते कालमासे