________________
११५८
सुत्तागमे [उवासगदसाओ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स (इमेयालवे) अयं अज्झथिए ४'एवं खलु अहं इमेणं उरालेणं जहा आणन्दो तहेव अपच्छिममारणन्तियसंलेहणा(ए झो)झुसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकपमाणे विहरइ । तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणे (परिणामे)णं जाव खओवसमेणं ओहिणाणे समुप्पन्ने । पुरथिमेगं लवणसमुद्दे जोयण(स)साह(स्स)स्सियं खे(त)त्ते जाणइ पासइ, एवं दक्खिणेणं पचत्यिमेणं, उत्तरेणं जाव चुल्लाहिमवन्तं वासहरपव्वयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयचुयं नरयं चर(चो)रासी[३]वाससहस्सटिइयं जाणइ पासइ ॥६५॥ तए णं सा रेवई गाहावइणी अन्नया कया-इ मत्ता जाव उत्तरिजयं विकड्माणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता महासययं तहेव भणइ, जाव दोच्चं-पि तञ्च-पि एवं वयासी-हं भो तहेव । तए णं से महासयए समगोवासए रेवईए गाहावइणीए दोच्चं-पि तच्चं-पि एवं वुत्ते समाणे आसु-रुत्ते ४ मोहिं पउंजइ, पउंजित्ता ओहिणा आभोएइ, आभोएत्ता रेवई गाहावइणिं एवं वयासी-हं भो रेव(ई)इ ! अपत्थियपत्थिए-!-४ एवं खलु तुमं अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अदुहवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयञ्चुए नरए चउरासी (ई)इवाससहस्सट्टिइएतु नेरइएसु नेरइयत्ताए उववजिहिसि' । तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वुत्ता समाणी (भीया) एवं वयासी-'स्टे णं म-मं महासयए समणोवासए, हीणे गं म-मं महासयए समणोवासए, अवज्झाया णं अहं महासयएणं समणोवासएणं, न नजइणं अहं केणवि कुमारेणं मारिजिस्सामि'त्ति-कट्ट भीया तत्था तसिया उव्विग्गा सजायभया सणियं २ पच्चोसक्का, पञ्चोसक्कित्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता ओहय[.] जाव झियाइ । तए णं सा रेवई गाहावइणी अन्तोसत्तरत्तस्स अलसएणं वाहिणा अभिभूया अदुहवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववन्ना ॥ ६६ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे, समोस-रणं, जाव परिसा पडिगया। ‘गोयमा'-!-इ समणे भगवं महावीरे एवं वयासी-एवं खलु गोयमा ! इहेव रायगिहे नयरे म-मं अन्तेवासी महासयए नाम समणोवासए पोसहसालाए अपच्छिममारणन्तियसंलेहणाए झुसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकलमाणे विहरइ । तए णं तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विक(डू)द्देमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ, उवागच्छित्ता मोहुम्माय[.] जाव एवं वयासी-तहेव जाव दोचं-पि तच्चं-पि एवं वयासी