________________
सुत्तागमे
समणोवाससलोलया मंसेसु माय मुरं च महुं च मयागहे नयरे अन्या मनु
__ म..]
११५७ समणोवासएणं सद्धिं उरालाई भोगभोगाई भुञ्जमाणी विहरइ । तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया जाव अज्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भजिएहि य तुरं च महुं च मेरगं च मज्जं च सीधुं च पसन्नं च आसाएमाणी ४ विहरइ ॥ ६२ ॥ तए णं रायगिहे नयरे अन्नया कयाइ अमा(रि)घाए घुट्टे यावि होत्था । तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया ४ कोलघरिए पुरिसे सद्दावेइ, सदावेत्ता एवं वयासी-'तुम्भे (ण) देवाणुप्पिया ! म(म)म कोलघरिएहितो (गो)वएहितो कल्लाकलिं दुवे दुवे गोणपोयए उद्दवेह, उद्दवेत्ता म-मं उवणेह । तए णं (ते) कोल-घरिया पुरिसा रेव-ईए गाहावइणीए 'तहत्ति एयमढे विणएणं पडिसु(णे)णन्ति, पडिसुणेत्ता रेवईए गाहावइणीए कोलघरिएहितो वएहितो कलाकालिं दुवे दुवे गोणपोयए वहेन्ति,वहेत्ता (तं) रेवईए गाहावइणीए उवणेन्ति । तए णं सा रेवई गाहावइणी तेहिं गोणमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ ।। ६३ ॥ तए णं तस्स महासयगस्स समणोवासगस्स बहूर्हि सील-जाव भावेमाणस्स चो(चउ)इस संवच्छरा वइकन्ता । एवं तहेव जे(ड), पुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णत्तिं उवसम्पज्जित्ता-णं विहरइ । तए णं सा रेवई गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिजयं विकड्डमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता मोहुम्मायजणणाई सिङ्गारियाई इत्यिभावाइं उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी'हं भो महासय(गा)या ! समणोवासया! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकडिया ४ धम्मपिवासिया ४ किण्(कि)णं तुभं देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा [?] जण्णं तुमं मए सद्धिं उ-रालाई जाव भुञ्जमाणे नो विहरसि(?)' । तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमद्वं नो आढाइ, नो परियाणाइ, अणाढायमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्चं-पि तच्चं-पि एवं वयासी-'हं भो! (म० स०) तं चेव भणइ, सो-इ-वि तहेव जाव अणाढायमाणे अपरियाणमाणे विहरइ । तए णं सा रेव-ई गाहावइणी महासयएणं समणोवासएणं अणाढाइजमाणी अपरियाणिजमाणी जामेव दि-सिं पाउन्भूया तामेव दि-सिं पडिगया ॥ ६४ ॥ तए णं से महासयए समणोवासए पढम उवासगपडिम उवसंपजित्ता-णं विहरइ । पढमं अहासुत्तं जाव एक्कारस-5-वि । तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धम. णिसन्तए जाए। तए णं तस्स महासययस्स समणोवासयस्स अन्नया कया(इ)ई