________________
सुत्तागमे
११५६
[उवासगदसामो हिइ (५)॥ ५९ ॥ निक्खे(वो)वओ ॥ सत्तमस्स अङ्गास्स उवासगदसाणं सत्तमं अज्झयणं समत्तं ॥ __ अट्ठमस्स उक्खेवओ । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे । गुणसि(लए)ले उजाणे । सेणि(यए राया। तत्थ णं रायगिहे महासयए नाम गाहावई परिवसइ, अड्डे-जहा आणन्दो । नवरं अट्ठ हिरण्गकोडीओ सकंसाओ निहाणपउत्ताओ, अट्ठ हिरण्णकोडीओ सकंसाओ (-ड्डी)ट्ठिपउत्ताओ, अट्ठ हिरणकोडीओ सकंसाओ पवित्थरपउत्ताओ, अट्ठ वया दसगोसाहस्सिएणं वएणं । तस्स णं महासयगस्स रेव(इ)ईपामोक्खाओ तेरस भारियाओ होत्था, अहीण[.] जाव सुरुवाओ । तस्स णं महासयगस्स रेवईए भारियाए कोल(ह)घरियाओ अट्ठ हिरण्णकोडीओ, अट्ठ-वया दसगोसाहस्सिएणं वएणं होत्था । अवसेसाणं दुवालसण्हं भारियाणं कोल-घरिया एगमेगा हिरण्णकोडी, एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था ॥ ६० ॥ तेणं कालेणं तेणं समएणं सामी समोस-ढे । परिसा निग्गया। जहा आणन्दो तहा निग्गच्छइ, तहेव साव(ग)यधम्म पडिवजइ । नवरं अट्ठ हिरण्णकोडीओ सकंसाओ उच्चारेइ, अट्ट वया, रेवईपामोक्खाहिं तेर(से)सहिं भारियाहिं अवसेस मेहुणविहिं पच्चक्खाइ, सेसं सव्वं तहेव । इमं च णं एयारूवं अभिग्गहं अभिगिण्हइ-कल्लाकलिं [च गं] कप्पइ मे बे(वे-दो)दोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए । तए णं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं समणे भगवं महावीरे वहिया जणवयविहारं विहरइ ॥ ६१ ॥ तए णं तीसे रेव-ईए गाहावइणीए अन्नया कया-इ पुव्वरत्तावरत्तकालसमयसि कु(डोडम्ब[0] जाव इमेयारूवे अज्झथिए ४-"एवं खलु अहं इमासिं दुवाल. सहं सवत्तीणं विघाएणं नो संचाएमि महासयएणं समणोवासएणं सद्धिं उ(ओ)रालाई माणुस्सयाई भोगभोगाई भुञ्जमाणी विहरित्तए, तं सेयं खलु म-मं एयाओ दुवालस-वि सवत्तियाओ अग्गिप्पओगेण वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ ववरोवित्ता, एयासिं एगमेगं हिरण्णको(डी)डि एगमेगं वयं सयमेव उवसम्पजित्ता-णं महासयएणं समणोवासएणं सद्धिं उरालाइं जाव विहरित्तए' एवं सम्पेहेइ, संपेहित्ता तासिं दुवालसण्हं सवत्तीणं अन्तराणि य छिद्दाणि य वि(रहा)वराणि य पडिजागरमाणी विहरइ । तए णं सा रेवई गाहावइणी अन्नया कया-इ तासिं दुवालसण्हं सवत्तीणं अन्तरं जाणित्ता छ सवत्तीओ सत्थप्पओगेणं उद्दवेइ, उद्दवेत्ता छ सवत्तीओ विसप्पओगेणं उद्दवेइ, उद्दवेत्ता तासिं दुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडिवजइ, पडिवजित्ता महासयएणं