________________
सुत्तागमे
ब०७]
११५५ हि-त्ता-णं विहरइ । तए गं से गोसाले मसलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ वहहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विष्णवणाहि य (परुवणेहि य) निग्गन्याओ पावयणाओ (सं)चालित्तए वा खोमित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नगराओ पडिणिक्खमइ, पडिनिक्खमित्ता वहिया जणवयविहारं विहरइ ॥ ५८ ॥ तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील-जाव भावेमाणस्स चोइस संवच्छरा व(वी)इकन्ता, पण्ण. रसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता-णं विहरइ । तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स (अंतिए) पुव्वरत्तावरत्तका(लसमयंसि)ले एगे देवे अन्तियं पाउन्भवित्था । तए णं से देवे एगं महं नीलुप्पल-जाव असिं गहाय सद्दालपुत्तं समणोवासयं एवं वयासी-जहा चुलणीपियस्स तहेव देवो उवसरगं करेइ, नवरं एक्के पुत्ते नव (२) मंससोल्लए करेइ जाव कणीयसं घाएइ, घाइत्ता जाव आयञ्चइ । तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ । तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पा(से)सित्ता चउत्यं-पि सद्दालपुत्तं समणोवासयं एवं क्यासी-हं भो सद्दालपुत्ता ! समणोवासया ! अपत्थियप-त्थया जाव न भनति तोते जाइमा अग्गिमित्ता भारिया धम्मसहाइया धम्म(वि)विइजिया धम्मागुरागरत्ता समसुहदु(ह)क्खसहाइया तं ते साओ गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता नव मंससोल्लए करेमि, करेत्ता आदाणभरियसि कडाहयंसि अहेमि, अइहेत्ता तव गायं मंसेण य सोणिएण य आयञ्चामि, जहा गं तुमं अदुहट्ट •] जाव ववरोविज्जसि' । तए णं से सहालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ । तए णं से देवे सद्दालपुत्तं समणोवासयं दोच्च-पि तच्च-पि एवं वयासी-'हं भो सद्दालपुत्ता ! समणोवासया ! तं चेव भणइ । तए णं तस्स सद्दालपुतस्स समणोवासयस्स तेणं देवेणं दोच्चं-पि तचं-पि एवं वुत्तस्स समाणस्स अयं अज्झथिए ४ समुप्प(जित्था)न्ने । एवं जहा चुलणीपिया तहेव चिन्तेइ-जेणं ममं जे8 पुत्तं, जेणं ममं मज्झि-मयं पुत्तं, जेणं म-मं कणीयसं पुत्तं जाव आयञ्चइ, जा-5-वि य णं म-मं इमा अग्गिमित्ता भारिया समसुहदु-क्खसहाइया तं-पि य इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए' त्ति-कटु उ-द्धाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सु(णे)णित्ता भणइ, सेसं जहा चुलणिपियावत्तव्वया, नवरं अरुणभूए विमाणे उव(वाओ)वन्ने, जाव महाविदे(ह)हे वासे सिज्झि