________________
सुत्तागमे
[ उवासगदसाओ
खलु देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंति संसारं (मि) ति बहवे जीवे न-स्समाणे विणस्समाणे [खजमाणे छिज्जमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे ] उम्मग्गपडिवन्ने सप्पहविप्पणडे मिच्छत्तवलाभिभूए अट्ठविहकम्मतमपडलप (डि) डोच्छन्ने बहूहिं अट्ठेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्यि नित्थारेइ, से तेणट्टेणं देवाणुप्पिया 1 एवं बुच्चइ- समणे भगवं महावीरे महावम्मकही' 'आगए णं देवाणुप्पिया ! इहं महानिजामए ?' ' (से) के णं देवाणुप्पिया 1 महानिजामए ?' ‘समणे भगवं महावीरे महानिजामए' 'से केणट्टेणं (समणे ० ) ? "एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे वहवे जीवे न स्समाणे विणस्समाणे [जाव विलुप्पमाणे ] वु (बु) हमाणे नि (बु) बुद्रुमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्यि सम्पावेइ, से तेणट्टेणं देवाणुप्पिया ! एवं बुचइसमणे भगवं महावीरे महानिजामए ॥ ५६ ॥ तए णं से सद्दालपुत्ते समणोवासए गोसालं मड्डुलिपुत्तं एवं वयासी- 'तुव्भे णं देवाणुप्पिया ! इयच्छेया जाव इयनिरणा इयनयवादी इयउचएसलद्धा इयविण्णाणपत्ता, पभू णं तुभे मम धम्म्मायरिएणं धम्मोवएसएणं (समणेणं) भगवया महावीरेणं सद्धिं विवादं क (रि) रेत्तए ?' 'नो ति (इ)ट्टे समट्टे' 'सेकेणट्टेणं देवाणुप्पिया । एवं बुचइ - तो खलु पभू तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं क रेत्तए ?' 'सद्दालपुत्ता ! से जहानामए केइ पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एवं महं अयं वा एल्यं वा सूयरं वा कुक्कुडं वा तित्तिरं वा वट्ट्यं वा लावयं वा कवोयं वा कविजलं वा वायसं वा सेणयं वा हत्यंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिङ्गति वा विसासि वा रोमंति वा जहिं जहि गिण्हइ तर्हि तर्हि निचलं निप्फन्दं धरेइ, एवामेव समणे भमवं महावीरे ममं वहूहिं अट्ठेहि य हेऊहि य जाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्टपसिणवागरणं करेड, से तेणट्टेणं सहालपुत्ता ! एवं बुचड़-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए ॥ ५७ ॥ तए णं से सद्दालपुत्ते समणोवासए गोसालं मलिपुत्तं एवं वयासी - 'जम्हा णं देवाप्पिया ! तुभे मम धम्मायरियस्स जाव महावीरस्स संतेहिं तचेहिं तहिएहिं (सव्वेहि) सम्भूए-हिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं तुव्भे पारिहारिएणं पीड - जाव संथारएणं उवनिमन्तेमि, नो चेव णं धम्मो-त्ति वा तवो-त्ति वा तं गच्छह णं तुभे मम कुम्भारावणेड पाडिहारियं पीढफलग - जाव ओगिहि (उबसंपजि) ताणं विहरह' । तए णं से गोसाले महलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमहं पडिनुणेs, पडिनुणेत्ता कुम् (भका) भारावणेन पाडिहारियं पीढ जाव ओगि
११५४