________________
म०७] सुत्तागमे
११५३ (चइ)त्ता समणाणं निग्गन्थाणं दिद्धिं पडिवन्ने, तं गच्छामि णं सद्दालपुत्तं आजीविओवासयं समणाणं निग्गन्थाणं दिहिं वामेत्ता पुणरवि आजीवियदिहि गे-पहावित्तए' त्ति-कट्टु एवं सम्पेहेइ, सपेहित्ता आजीवियसङ्घसम्परिचुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइ, उवागच्छित्ता आजीवियसभाए भण्ड(गनिक्खेवं करेइ, करेत्ता कइवएहिं आजीविएहिं सद्धि जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ । तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एजमाणं पासइ, पासित्ता नो आढाइ, नो परिजा(णा)णइ, अणाढाय]माणे अपरिजाणमाणे तुसिणीए संचिट्ठइ ॥ ५५ ॥ तए णं से गोसाले मङ्खलिपुत्ते सद्दालपुत्तेणं समणोचासएणं अगाढाइनमाणे अपरिजाणिजमाणे पीढफलगसिज्जासंथारट्ठयाए समणस्स भगवओ महावीरस्स गुणकित्तणं करे(ति)माणे सद्दालपुत्तं समणोवासयं एवं वयासी'आगए णं देवाणुप्पिया । इह महामाहणे?' तए णं से सद्दालपुत्ते समणोवासए गोसालं मटलिपुत्तं एवं वयासी- के णं देवाणुप्पिया! महामाहणे ?' तए णं से गोसाले मसलिपुत्ते सद्दालपुत्तं समणोवासयं एवं क्यासी-'समणे भगवं महावीरे महामाहणे' 'से केगटेणं देवाणुप्पिया! एवं बु(उ)चइ-समणे भगवं महावीरे महामाहणे ?' 'एवं खलु सहालपुत्ता । समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव महियघूइए जाव त-चकम्मसम्पयासंपउत्ते, से तेणढेगं देवाणुप्पिया! एवं चु-चइ-समणे भगवं महावीरे महामाहणे' 'आगए णं देवाणुप्पिया । इहं महागोवे ?' 'के गं देवाणुप्पिया! महागोवे ?' 'समणे भगवं महावीरे महागोवे' 'से केणटेणं देवाणुप्पिया! जाव महागोवे ?' "एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए वहवे जीवे न(तस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सा(सं)रक्खमाणे संगोवेमाणे निव्वाणमहावा(डे)डं साहत्यि सम्पावेइ, से तेणटेणं सद्दालपुत्ता । एवं वुच्चइ-समणे भगवं महावीरे महागोवे' 'आगए णं देवाणुप्पिया । इहं महासत्थवाहे ?' 'के णं देवाणुप्पिया । महासत्यवाहे ?' सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे' 'से केणटेणं (देवाणु० महासत्थचाहे) ?' ‘एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए वहवे जीवे न-स्समाणे विणस्समाणे जाव विलुप्पमाणे (उम्मग्गपडिवण्णे) धम्ममएणं पन्थेणं सा-रक्खमाणे निव्वाणमहापट्ट(गंसि)णाभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं सद्दालपुत्ता! एवं बुच्चइ-समणे भगवं महावीरे महासत्थवाहे' 'आगए णं देवाणुप्पिया! इहं म(ह)हाधम्मकही?' 'के णं देवाणुप्पिया । महाधम्मकही ?' 'समणे भगवं महावीरे महाधम्मकहीं' से केणटेणं समणे भगवं महावीरे महाधम्मकही ? "एवं
७३ सुत्ता.