________________
११५२
सुत्तागमे
[टवासगदमा मो
भारिया पहाया सुद्धप्पावताणप्पवरं दुल्हड, दुरहिनामा
तेणेव उवाग
सद्दालपुत्तस्स ममणोवासगरस 'त ह'त्ति एयमदं विणए-शं पहिलणेद । तए से सद्दालपुत्ते समगोवासए कोडुम्बियपुरिसे सद्दावेड, सद्दाविता एवं दवासी-लिप्यानेव भो देवाणुप्पिया ! लहुकरणजुनजोइयं समखुरवालिहागसमलिहियनिए(हि)हिं जन्न णयामयकलावजोत्तपइविसिएहिं रययामयघण्टयुत्तरजगवररूपणन्युट्यनन्यापरगहोगा हि(य)एहिं नीलुप्पलकयामे(ट)लएहिं पवरगोणजुवाणपहिं नागामणिकगगवष्टियाजालपरिगयं सुजायजुगजुत्तउजुगपसत्यनुविरदयनिम्मियं पवरलकन्यगोववेयं गुलामेव धम्मियं जाणप्पवरं उवहवेह, उववेत्ता मम एयमागनियं पगप्पिणद' । नए गं ते कोडुम्बियपुरिसा जाव पचप्पिगन्ति ॥ ५२ ॥ ताए ण सा अग्गिमिना भारिया ण्हाया मुद्धप्पावेसाइं जाव अप्पमहन्याभरणालंकियसरीरा (जाय) चेरियाचक्कवालपरिकिण्गा धम्मियं जाणप्पवरं दुन्हह, दुरहिना पोल्लासपुरं नग(णयोरं मलं. मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव महस्सम्बवणे उजाणे तेणेव उवागच्छ, उवागच्छित्ता धम्मियाओ जाणाओ पचोराड, पचोसहित्ता चेडियाचकवालपरिखुटा जेणेव समणे भगवं महावीरे तेणेव उवागच्छद, उवागच्छिना तिक्युत्तो जात्र वन्दइ नमसइ, वंदित्ता नमंसित्ता नचासन्ने नाइदूरे जाव पालिउडा ठिश्या व पज्जुवासइ ॥ ५३ ॥ तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाय धम्मं कहेइ । तए णं सा अग्गिमित्ता भारिया समगस्स भगवओ महावीरस्त अन्तिए धम्म सोचा निसम्म हटा समगं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-'सद्दहामि गं भन्ते ! निग्गन्यं पावणं जाव ले जहेयं तुन्भे व(द)यह, जहा णं देवाणुप्पियाणं अन्तिए वहत्रे उग्गा भोगा जाव पव्वइया नो खलु अहं तहा संचाएमि देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जान अ(ह)हं णं देवाणुप्पियाणं अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि' । अहानुहं देवाणुप्पिया !(म)मा पडिबन्धं करेह । तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सनसिक्खावइयं दुवालसविहं गिहि(सावग)धम्म पडिवजइ, पडिवजित्ता समग भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमंसित्ता त(ता)मेव धम्मियं जा(ण)णप्पवरं दुस्हा, दुरुहित्ता जामेव दि-सं पाउभूया तामेव दि-सं पडिगया। तए णं समणे भगवं महावीरे अन्नया कयाइ पोलासपुराओ [नयराओ] सहस्सम्बव(ण)गाओ (उन्ना-णाओ) पडि. निग्गच्छइ, पडिनिग्गच्छित्ता वहिया जणवयविहारं विहरइ ॥५४॥ तए णं ते सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ । तए णं से गोसाले मङ्खलिपुत्ते इमीसे कहाए लढे समाणे-'एवं खलु सदालपुत्ते आजीवियसमयं वमि