________________
म०७]
सुत्तागमे
११४९ आजीविओवासगस्स एका हिरण्णकोडी निहाणपउत्ता, एका वु-ड्डिपउत्ता, एका पवित्थरपउत्ता, ए(गे)के वए दसगोसाहस्सिएणं वएणं । तस्स णं सद्दालपुत्तस्स आजीविओवास (योगस्स अग्गिमित्ता नामं भारिया होत्था । तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पञ्च कुम्भकारावणसया होत्या । तत्थ णं वहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकलिं वहवे करए 2 वारए य पिहडए य घडए य अद्धघडए य कलसए य अलिञ्जरए य जम्बूलए य उट्टियाओ य करेन्ति । अन्ने य से बहवे पुरिसा दिन्नभइभत्तवेयणा कलाकलिं तेहिं वहूहिं करएहि य जाव उट्टिया(हिं)हि य रायमगंसि वित्तिं कप्पेमाणा विहरन्ति ॥ ४४ ॥ तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ पुवावरण्हकालसमयंति जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता गोसालस्स मझुलिपुत्तस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता-णं विहरइ । तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउभवित्था । तए णं से देवे अन्तलिक्खपडिवन्ने सखिखिणियाइं जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी-एहिइ णं देवाणुप्पिया । कलं इ(ह)हं महामाहणे उप्पन्नणाणदंसणधरे तीयपडप्पन्नमणागयजाणए अरहा जिणे केवली सव्वण्णू सव्वदरिसी तेलोकवहियमहियपूइए सदेवमणुयासुरस्स लो-गस्स अच्चणिज्जे वन्दणिज्जे (पूयणिजे) सकारणिजे संमाणणिज्जे कल्लाणं मङ्गलं देवयं चेइयं जाव पज्जुवासणिज्जे त(वो)च्चकम्मसम्पयासम्पउत्ते, तं णं तुमं वन्देजाहि जाव पज्जुवासेजाहि, पाडिहारिए-णं पीढफलगसिज्जासंथारएणं उवनिमन्तेजाहि, दोचं-पि तच्च-पि एवं वयइ वइत्ता जामेव दि-सं पाउन्भूए तामेव दि-सं पडिगए ॥ ४५ ॥ तए णं तस्स सबालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयासवे अज्झथिए ४ समुप्पन्ने-'एवं खलु म-म धम्मायरिए धम्मोवएसए गोसाले मङ्खलिपुत्ते, से णं महामाहणे उप्पन्नणाणदंसणधरे जाव त-चकम्मसम्पयासम्पउत्ते, से णं कल्लं इहं हव्वमागच्छिस्सइ । तए णं तं अहं वन्दिस्सामि जाव पज्जुवासिस्सामि, पाडिहारिएणं जाव उवनिमन्तिस्सामि' ॥ ४६॥ तए णं कहं जाव जलन्ते समणे भगवं महावीरे जाव समोस(ड्डे)रिए । परिसा निग्गया जाव पज्जुवासइ । तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लढे समाणे 'एवं खलु समणे भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगव महावीरं, वन्दामि जाव पजुवासामि' एवं सम्पेहेइ, संपेहित्ता हाए सुद्धप्पावेसाई जाव अप्पमहग्घाभरणालं कियसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणि(ग्गच्छ)क्खमइ, २ ता पोलासपुरं नयरं मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता