________________
१३५०
सुतागमे
[ वादा
गए
एवं
जेणेव सहस्तम्बवणे उजाणे जेथेच मम भगतं नावरे यागन्द उवागच्छित्ता तिक्त आयाहिणं पवाहिणं रेट करेता र नरा नमंसित्ता जाय पजुवास ॥ ४७ ॥ त ं समने भगवं महावीरे सनस् आजीविओवातगस्स तीसे य महर जाव धम्मक समता । 'महात्म भगवं महावीरे सहालपुत्तं आजीविओवासवं एवं बयासी- मेनू हात ! कलं तुमं पुव्वावरण्हकालसमयंसि जेणेव अगणिया जाहिर तुम्भं एगे देवे [ अन्तियं] पाउभवित्था । तए से देवे अन्न चयासी ह भो सद्दालपुत्ता । तं चैव सव्वं जाव पज्जुवातस्यामि' से नृणं मह पुत्ता ! अट्टे समट्टे ? हंता अस्थि । (तं) नो गन्तु सहायता । तेणं देवेगं नोनाएं -मलिपुत्तं पणिहाय एवं वृत्ते । तए णं तस्स मालपुत्तर आजीविओवासयरम समणेगं भगवया महावीरेणं एवं वुनस्स समागम इसेवा अनलिए ४- एन णं समणे भगवं महावीरे महामाहणे उप्पन्नगाणदंसणधरे जाव तयकम्मसम्पा सम्पउत्ते, तं सेयं खलु समं समणं भगवं महावीरं वन्दिता नमनित्ता पारिहारिण पीढफल [ ० ] जाव उवनिमन्तित्तए' एवं सम्पेहेर, संहिता बहाए उट, गा समणं भगवं महावीरं वन्दइ नमसइ, वन्दित्ता नमंडित्ता एवं वयानी- ' एवं स भन्ते ! ममं पोलासपुरस्स नयरस्त बहिया पर कुम्भकारावणस्या । तत्थ तुमे पाडिहारियं पी [ ० ] जाव संथारयं ओगिन्हित्ताणं विहरह' । नए समणे भगवं महावीरे सद्दालपुत्तस्म आजीविओवासगस्स एवमहं परिणे, परिणता सद्दालपुत्तस्स आजीविओवासगस्स पत्रकुम्भकारावणसएन फालुएसणिजं पारिहारियं पीढकलग - जाव संथारयं ओगिहि (या) त्ताणं विहरइ ॥ ४८ ॥ तए णं से सद्दालपुते आजीविओवासए अन्नया कया (ई) इ वायाहययं कोलालभण्डं अन्तो सालाहिंनो चहिया नीणेइ, नीणेत्ता आयवंति दलय । तए णं समणे भगवं महावीरे सहालपुत्तं आजीविओवासयं एवं वयासी - 'सद्दालपुत्ता ! एस णं कोलाल भण्डे कओ ?' तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयाची-एन जं भन्ते ! पुत्रि मट्टिया आसी, तओ पच्छा उदएणं निमिज्जइ, २ त्ता हारेण य करिसेण य एगयओ मीसिजइ, २ त्ता चक्के आ (रु) रोहिज्जर, त (तो) ओ वहवे करगा न्य जाव उट्टियाओ य कजंति । तए णं समणे भगवं महावीरे सहालपुत्तं आजीवि ओवासयं एवं वयासी - 'सद्दालपुत्ता ! एस णं कोलालभण्डे कि उहाणेणं जाव पुरि-सकारपरक्कमेणं कज्ज (न्ति)ति, उदाहु अणुद्वाणेणं जाव अपुरिसकारपरकमेणं कज्ज-ति ?' तए णं से सद्दालपु (तो) ते आजीविओवासए समणं भगवं महावीरं एवं व्यासी
O
ޕ