________________
११४८
सुत्तागमे
[उवासगदसाओ
कोलिएणं समणोवासएणं एवं वुत्ते समाणे संकिए जाव कलु(स)सं समावन्ने नो संचाएइ कुण्डकोलियस्स समणोवासयस्स किचि पा(मु)मोक्खमाइक्खित्तए, नाममुद्दयं च उत्तरिजयं च पुढविसिलापट्टए ठवेइ, ठवेत्ता जामेव दि.सिं पाउन्भूए तामेव दि-सिं पडिगए । तेणं कालेणं तेणं समएणं सामी समोसढे । तए णं से कुण्डकोलिए समणोवासए इमीसे कहाए लढे हट्ट(तु8) जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवासइ । धम्मकहा ॥ ४२ ॥ "कुण्डकोलिया' इ समणे भगवं महावीरे कुण्डकोलियं समणोवासयं एवं वयासी-से नूणं कुण्डकोलिया ! कन्वं तु(भ)भ पुव्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउभवित्या । तए णं से देवे नाममुदं च तहेव जाव पडिगए । से नूणं कुण्डकोलिया । अढे समढे ? हन्ता अस्थि । तं धन्ने सि णं तुम कुण्डकोलिया! जहा कामदेवो । 'अज्जो' इ समणे भगवं महावीरे समणे निग्गन्धे य निग्गन्थीओ य आमन्तित्ता एवं वयासी-जइ ताव अज्जो ! गिहिणो गि-हमज(झे)झावसन्ता णं अन्नउत्थिए अद्वेहि य हेऊहि य पतिणेहि य कारणेहि य वागरणेहि य निप्पट्ठपसिणवागरणे करेन्ति, सका पुणाई अज्जो ! समणेहिं निग्गन्धेहिं दुवालसङ्गं गणिपिडगं अहिज्जमाणेहिं अन्नउत्थिया अठेहि य जाव निप्पट्टपसि(णा)णवागरणा करित्तए । तए णं समणा निग्गन्या व निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमहँ विणएणं पडि. सुणेन्ति । तए णं से कुण्डकोलिए समणोवासए समणं भगवं महावीरं वंदइ नमंसइ, वंदित्ता नमंसित्ता पसिणाई पुच्छइ, पुच्छित्ता अठ्ठमादियइ, २ त्ता जामेव दि-सं पाउन्भूए तामेव दि-सं पडिगए । सामी बहिया जगवयविहारं विहरइ ॥ ४२ ॥ तए णं तस्स कुण्डकोलियस्स समणोवासयस्स वहूहि सील[0]जाव भावेमाणस्स चोद[स]स संवच्छराइं व(वि)इकन्ताई, पण्णरसमस्स संवच्छरस्स अन्तरा वठ्माणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुत्तं (कुटुंबे) ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ । एवं एकारस उवासगपडिमाओ, तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अन्तं काहिंइ ॥ ४३ ॥ निक्लेवो ॥ सत्तमस्स अगस्स उवासगदसाणं छ8 अज्झयणं समत्तं ॥
सत्तमस्स उक्खेवो । पोलासपु(र)रे नामं नयरे। सहस्सम्बवणं)णे उज्जा-णे। जियसत्तू राया। तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नाम कुम्भकारे आजीविओवासए परिवसइ, आजीवियसमयंसि लढे गहियढे पुच्छियढे विणिच्छियढे अभिगयटे अद्विमिंजपेमाणुरागरत्ते य, अयमाउसो | आजीवियसमए अढे अयं परमटे सेसे अणद्वेत्ति (एवं) आजीवियसमएणं अप्पाणं भावेमाणे विहरइ। तस्स णं सद्दालपुत्तस्स