________________
म.६] सुत्तागमे
११४७ भारिया । छ हिरण्णकोडीओ निहाणपउत्ताओ, छ वु-ड्डिपउत्ताओ, छ पवित्थरपउताओ, छ क्या दसगोसाहस्सिएणं वएणं । सामी समोसढे । जहा कामदेवो तहा सावयधम्म पडिवजइ । (से) स(व्वे)चेव वत्तव्वया जाव पडिलामेमाणे विहरइ ॥ ३८॥ तए णं से कुण्डकोलिए समणोवासए अन्नया कयाइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ, उवागच्छित्ता नाममुद्दगं च उत्तरिजगं च पुढ(वी)विसिलापट्टए ठवेइ, ठवेत्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता-णं विहरइ ॥ ३९ ॥ तए णं तस्स कुण्डकोलि. यस्स समणोवासयस्स एगे देवे अन्तियं पाउन्भपित्या । तए णं से देवे नाममु(ग) च उत्तरि(य)नं च पुढ-विसिलापट्टयाओ गे(गि)ण्हइ, २ त्ता सखिखिणि[.] अन्तलिक्खपडिवन्ने कुण्डकोलियं समणोवासयं एवं वयासी-हं भो कुण्डकोलि समणोवासया! सुन्दरी णं देवाणुप्पिया ! गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती, नत्थि उट्ठाणे इवा कम्मे इ वा बले इ वा वी(वि)रिए इ वा पुरिसकारपरक्कमे इ वा, नियया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अस्थि उट्ठाणे इ वा कम्मे इ वा वले इ वा वीरिए इ वा पुरिसक्कारपरकमे इ वा, अणियया सव्वभावा ॥ ४०॥ तए णं से कुण्डकोलिए समणोवासए तं देवं एवं वयासीजइ णं देवा-! सुन्दरी गोसालस्स मसलिपुत्तस्स धम्मपण्णत्ती-नत्यि उहाणे इ वा जाव नियया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्तीअत्थि उठाणे इ वा जाव अणियया सव्वभावा, तुमे णं देवा-! इमा एयारूवा दिव्वा देविड्डी दिव्वा देवजुई दिव्वे देवाणुभावे किणा लद्धे, किणा पत्ते, किणा अभिसमन्नागए, कि उट्ठाणेणं जाव पुरिसक्कारपरक्कमेणं, उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ? तए णं से देवे कुण्डकोलियं समणोवासयं एवं वयासीएवं खलु देवाणुप्पिया! मए इमेयारूवा दिव्वा देविड्डी ३ अणुढाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया । तए णं से कुण्डकोलिए समणोवासए तं देवं एवं क्यासी-जइ णं देवा- तुमे इमा एयारूवा दिव्वा देविड्डी ३ अणुटाणेणं जाव अपुरिसकारपरकमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नस्थि उठाणे इ वा जाव परक्कमे इ वा, ते कि न देवा? अह णं देवा-! तुमे इमा एयारूवा दिव्वा देविड्डी ३ उठाणेणं जाव परक्कमेणं लद्धा पत्ता अभिसमन्नागया, तो जं वदसि-सुन्दरी गं गोसालस्स मवलिपुत्तस्स धम्मपण्णत्ती, नत्थि उठाणे इ वा जाव नियया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती-अत्यि उठाणे इ वा जाव अणियया सव्वभावा, तं ते मिच्छा । तए णं से देवे कुण्ड