________________
११४६
सुतागमे
[ वासगदाओ
विदेहे वासे सिज्निहि ५ ॥ ३४ ॥ निक्खेवो ॥ सत्तमस्स अङ्गस्स उवास गदसाणं चउत्थं भज्झयणं समत्तं ॥
उक्खेवो पञ्चमस्स । एवं खलु जम्बू । तेणं कालेणं तेणं ममएणं आलं) लभिया नामं नयरी - 1 सङ्खवणे उज्जाणे । जियसत्तू राया । चुसवए गाहावरे ( परिवसः), अड्डे जाव छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं । बहुला भारिया । सामी समोस ढे । जहा आणंदो तहा (धम्मं सोचा ) गिहिधम्मं पडिवजर, सेसं जहा कामदे-वो जाव धम्मपण्णत्ति उवसम्पजित्ताणं विहरइ ॥ ३५ ॥ तए णं तस्स लयगस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं जाव असिं गहाय एवं वयासी - हं भो चुद्रसय ० समणोवासया ! जाव न भजति तो ते अज जेहं पुत्तं साओ गिहाओ नीणेमि, एवं जहा चुलणीपियं, नवरं एक्केके सत्त मंससोल्या जाव कणीयसं जाव आयञ्चामि । तए णं से चुलसयए समणोवासए जाव विहरइ । तए से देवे चुल्लसयगं समणोवासयं चउत्थं पि एवं व्यासी-हं भो चुलसयगा ! समगोवासया ! जाव न भञ्जसि तो ते अज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ, छ वु-ड्डिपउत्ताओ, छ पवित्थरपउत्ताओ (सव्वाओ) ताओ साओ गिहाओ नीगेमि, नीणेत्ता आ-लभियाए नयरीए सिङ्घाडग[]जाव पहेनु सव्वओ समन्ता विप्पइरामि, ज-हा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजसि ॥ ३६ ॥ तए से चुलसयए समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ । तए से देवे चुलसयगं समणोवासयं अभीयं जाव पासित्ता दोचं-पि तच्चं -पि तहेव भगइ जाव ववरोविज्जति । तए णं तस्स चुल्लसयगस्स समगोवासयस्स तेणं देवेण दोचं-पि तचं - पि एवं वुत्तस्स समाणस्स अयमेयास्वे अज्झत्थिए ४ - 'अहो णं इमे पुरिसे अणारिए जहा चुलणीपिया तहा चिन्तेइ जाव कणीयसं जाव आयञ्चर, जाओ-s वि य णं इमाओ ममं छ हिरण्णकोडीओ निहाणपउत्ताओ छ वु-डिपउत्ताओ छ पवित्थरपउत्ताओ ताओ-s-वि य णं इच्छइ ममं साओ गिहाओ नीणेत्ता आ-लभियाए नयरीए सिङ्घाडग - जाव विप्पइरित्तए, तं सेयं खलु ममं एयं पुरिसं गिव्हित्तए' त्ति कट्टु उ-द्वाइए जहा सुरादे वो तहेव भारिया पुच्छर तहेव कहे ० । सेसं जहा चुलणीपियस्स जाव सोहम्मे कप्पे अरुणसिद्वे विमाणे उववन्ने, चत्तारि पलिओ माई ठिई। सेसं तहे (तं चे)व जाव महाविदेहे वासे सिज्झिहिइ [५] ॥ ३७ ॥ निक्खेवो ॥ सत्तमस्स अङ्गस्स उवासगदसाणं पञ्चमं अज्झयणं समत्तं ॥
छट्ठस्स उक्खेवओ । एवं खलु जम्बू ! तेगं कालेणं तेणं समएणं कम्पिल्लपुरे नयरे । सह(स्) सम्बवणे उज्जाणे । जियसत्तू राया । कुण्डकोलिए गाहावई । पूमा