________________
ज०४]
सुत्तागमे अड्डे (जाव अपरिभूए) । छ हिरण्यकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं । धन्ना भारिया । सामी समोसढे । जहा आणन्दो तहेव पडिवजइ गिहिधम्मं । जहा कामदेवो जाव समणस्स भगवओ महावीरस्स धम्मपण्णत्तिं उवसम्पजित्ता-गं विहरइ ॥ ३१ ॥ तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयसि एगे देवे अन्तियं पाउभवित्था। से देवे एगं महं नीलुप्पल-जाव असिं गहाय सुरादेवं समणोवासयं एवं वयासी-हं भो सुरादे० समणोवासया । अपत्थियप-त्थया ४ जइ णं तुम सी(लव्वया)लाई जाव न भञ्जसि तो ते जेठं पुत्तं साओ गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता पञ्च (मंस)सोल्लए करेमि, (२ त्ता) आ(या) दाणभरियसि कडायंसि अइहेमि, अइहेत्ता तव गायं मंसेण य सोणिएण य आ(-च)यञ्चामि, जहा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि । एवं मज्झि(म)मयं, कणीयसं, एकेने पञ्च सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एकेके पञ्च सोल्ल्या । तए णं से देवे सुरादेवं समणोवासयं च उत्थं-पि एवं वयासी-हं भो सुरादेवा ! समणोवासया । अपत्थियप-त्थया ४ जाव न परिचय(भंज)सि (त)तो (अहं) ते अज (तव) सरीरंसि जमगसमगमेव सोलस रोगायके पक्खि (वे)वामि, तं-जहासासे, कासे जाव को(ढए)ढे, ज-हा णं तुमं अदुहट्ट[.] जाव ववरोविजसि । तए णं से सुरादेवे समणोवासए जाव विहरइ । एवं देवो दोच्चं-पि तचं-पि भणइ जाव ववरोविजसि ॥ ३२ ॥ तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच-पि तच्च-पि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४ (समु०)-अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेठं पुत्तं जाव कणीयसं जाव आयञ्चइ, जे-ऽ-वि य इमे सोलस रोगायङ्का ते-ऽ-वि य इच्छइ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तए त्तिकट्ठ उ-द्धाइए । से-s-वि य आगासे उप्पइए, तेण य खम्मे आसाइए, महया महया सद्देणं कोलाहले कए ॥ ३३॥ तए णं सा धन्ना भारिया कोलाह(लसई)लं सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी-किण्णं देवाणुप्पिया! तुन्भेहिं महया महया सद्दे(ण)णं कोलाहले कए ? तए णं से सुरादेवे समणोवासए धन्नं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! के(इ)-s-वि पुरिसे तहेव कहेइ जहा चुलणीपिया । धन्ना-s-वि पडिभणइ-जाव कणीयसं, नो खलु देवाणुप्पिया ! तुब्भं के-s-वि पुरिसे सरीरंसि जमगसमग सोलस रोगायङ्के पक्खिवइ, एस-णं के-वि पुरिसे तुभं उवसग्गं करेइ, सेसं जहा चुलणीपियस्स तहा भणइ । एवं सेसं जहा चुलणीपियस्स निरवसेसं जाव सोहम(म)मे कप्पे अरुगकन्ते विमाणे उववन्ने। चत्तारि पलिओवमाइं ठिई, महा