________________
सुत्तागमे
[उवासगदसाओ (न०ण) अहं तेणं पुरिसेणं एवं बुत्ते समाणे अभीए जाव विहरामि । तए ण से पुरिसे ममं अभीयं जाव विहरमाणं पासइ, पासित्ता ममं दोच-पि तवं-पि एवं वयासी-हं भो चुलणीपि० समणोवासया । तहेव जाव गायं आयबइ । तए णं अहं तं उबलं जाव अहियासेमि । एवं तहेव उच्चारेयव्वं सव्वं जाव ऋणीयनं जाव आयबइ, अहं तं उज्जलं जाव अहियासेमि । तए णं से पुरिसे मनं अभीयं जाव पासइ, पासित्ता ममं च उत्यं-पि एवं वयासी-हं भो चुलगीपि० समणोवासया ' अपत्यियप.त्यया जाव न भन्नति तो ते अज जा इमा (तव) माया (भ०) गुरु[.] जाव ववरोविनति । तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि । तए णं से पुरिसे दोचं-पि तचं-पि ममं एवं वयासी-हं भो बुलणापि० समणोवासया ! अज जाव ववरोविज्जसि । तए णं तेणं पुरिसेणं दोचं-पि तत्र-पि मनं एवं बुनस्स समाणस्त इ(अय)मेयालवे अज्झथिए ५-अहो णं इमे पुरिले अणारिए जाव समायरइ, जेगं म-मं जेठं पुत्तं साओ गिहाओ तहेव जाव कणीयसं जाव आयबइ, तु(झे)न्भेs-त्रि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, त सेयं खलु ममं एवं पुरितं निहित्तए त्तिकट्ठ उद्धाइए, से-s-विय आगाले उप्पइए, मए-s-विय खम्मे आसाइए, महया महया सद्देणं कोलाहले कए ॥ २८ ॥ तए णं सा भद्दा सत्यवाही चुलणीपियं समणोवासयं एवं क्यासी-नो खलु के(इ)ई पुरिसे तव जाव कणीयसं पुत्तं साओ गिहाओ नीणेइ, नीणेत्ता तब अग्गओ घाएइ, एस (न) णं केइ पुरिसे तव उवसग्गं करेइ, एस गं तुमे विदरिसणे दिहे, तं गं तुम इ(दा)वाणिं भगवए भग्गनियमे भगपोस(होववासे)हे विहरसि, तं णं तुमं पुत्ता ! एयस्त ठाणस्स आलोएहि जाव पडिवजाहि । तए णं से चुलणीपिया समणोवामए अम्मनाए भद्दाए सत्यवाहीए तहत्ति एयमह विणएणं पडिमुणेड, पडिमुणेत्ता तस्स ठाणस्स आलोएइ जात्र पडिवजइ ॥ २९ ॥ तए णं से त्रुलणीपिया समणोवासए पढम उवासगपडिमं उवसम्पजित्ता-णं विहरइ, पढम उवासगपडिमं अहानुत्तं जहा आणन्दो जाव ए(इ)कारस-वि । तए णं से त्रुलणीपिया समगोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्ने कप्पे सोहम्मवळिसगस्स महाविमागस्त उत्तरपुरत्यिमेणं अत्णप्पमे विमाणे देवनाए उवव(नो)न्ने । चत्तारि पलिओवमाई ठिई (जाव) पण्णत्ता। महाविदेहे वाले सिमिहिइ ५॥ ३० ॥ निक्खेत्रो (तहेव) ॥ सत्तमस्स अङ्गस्स उवासगदसाणं तइयं अज्झयणं समत्तं ॥
उक्लेवओ चउत्यस्स अज्झयगस्स । एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारती नामं नयरी । कोहए उज्जाणे । जियस-तू राया । सुरादेवे गाहाव-ई,