________________
HINDI दुक्करदुक्करकारियाजा इमा तव माया
१० ३]
सुत्तागमे पियं समणोवासयं एवं वयासी-हं भो चुलणीपिया! समणोवासया ! अपत्थियप(त्यिोत्थया [1] जाव न भञ्जसि तो ते अहं अज मज्झिमं पुत्तं साओ गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घाएमि, जहा जेठं पुत्तं तहेव भणइ, तहेव करेइ । एवं तच्च-पि कणीयसं जाव अहियासेइ ॥ २७ ॥ तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, पासित्ता चउत्थ-पि चुलणीपियं समणोवासयं एवं वयासी-"हं भो चुलणीपिया ! समणोवासया! अपत्थियप-त्य० ४ जइ णं तुम जाव न भजसि तओ अहं अज जा इमा तव माया भद्दा सत्थवा(हिणी)ही देवयगुरुजणणी दुक्करदुक्करकारिया तं ते साओ गिहाओ नीणेमि, नीणेत्ता तव अग्गओ घाएमि, घाएत्ता तओ मंससोल्लए करेमि, करेत्ता आदाणभरियसि कडाहयंसि अद्दहेमि, अइहेत्ता तव गायं मंसेण य सोणिएण य आयञ्चामि जहा णं तुमं अदुहव. सट्टे अकाले चेव जीवियाओ ववरोविजसि” । तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता चुलणीपियं समणोवासयं दोच्चं-पि तच्च-पि एवं वयासी-हं भो चुलणीपिया। समणोवासया। तहेव जाव ववरोविजसि । तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्च-पि तच्च-पि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ५-अहोणं इमे पुरिसे अणारिए (अणारियबुद्धी) अणारि(याई पावाई)यकम्माई समायरइ, जेणं म(म)मं जेहें पुत्तं साओ गिहाओ नीणेइ, नीणेत्ता मम अग्गओ घाएइ, घाएत्ता जहा कयं तहा चिन्तेइ जाव गायं आयञ्चइ, जेणं म-मं मज्झिम पुत्तं साओ गिहाओ जाव सोणिएण य आयञ्चइ, जेणं ममं कणीयसं पुत्तं साओ गिहाओ तहेव जाव आयञ्चइ, जा-ऽ-वि य णं इमा ममं माया भद्दा सत्यवाही देवयगुरुजणणी दुक्करदुक्करकारिया तं-पि य णं इच्छइ सा(सया)ओ गिहाओ नीणेत्ता मम अग्गओ घा(इ)एत्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तए त्तिकट्ठ उ(ट्ठा)द्धाइए, से--वि य आगासे उप्पइए, तेणं च खम्भे आसाइए, महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्यवा-ही तं कोलाहलसई सोचा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता चुलणीपियं समणोवासयं एवं वयासी-किणं पुत्ता ! तुम महया महया सद्देणं कोलाहले कए ? तए णं से चुलणीपिया समणोवासए अम्मयं भई सत्थवाहिं एवं वयासी-एवं खलु अम्मो । न जा(या)णामि, केवि पुरिसे आतुरुत्ते ५ एगं महं नीलुप्पल-जाव असिं गहाय ममं एवं वयासी-हं भो त्रुलणीपि० समणोवासया! अपत्थियपत्थया ४ वजिया जइ णं तुम जाव ववरोविजसि ।