________________
सुत्तागमे
[उवासगदसामो देवस्स-s-वि देवस्स चत्तारि पलिओवमाई ठिई पण्णता । से णं भन्ते ! कामदेवे (देवे) ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चयं चइत्ता कहिं गमिहिइ, कहिं उववजिहिइ ? गोयमा ! महाविदेहे वाले सिमिहिइ (जाव सव्वदुक्खा०) ॥ २४ ॥ निक्खेवो ॥ सत्तमस्स अगस्स उवासगदसाणं बीयं अज्झयणं समत्तं ॥
उक्खेवो तइयस्स अज्झयणस्स । एवं खलु जम्बू! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी(होत्था), कोट्ट(गनाम)ए उज्जाणे, जियसत्तू राया। तत्य णं वाणारसीए न(य)गरीए चुलणीपिया नामं गाहावई परिवसइ, अन्हे जाव अपरिभूए । सामा भारिया । अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ, अट्ट-बु-हिपउत्ताओ, अट्टपवित्थरपउत्ताओ, अट्ठ वया दसगोसाहस्सिएणं वएणं, जहा आण(दो)दे राईसर[-] जाव सव्वकजवड्ढावए यावि होत्था । सामी समोस(), परिसा निग्गया, चुलणी. पिया-वि जहा आणन्दो तहा निग्गओ, तहेव गिहिवम्म पडिवजइ । गोयमपुच्छा तहेव सेसं जहा कामदेवस्स जाव पोसहसालाए पोसहिए वम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता-णं विहरइ ॥ २५ ॥ तए णं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउन्भूए । तए णं से देवे एगं (मह) नीलुप्पल-जाव असिं गहाय चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया! समणोवासया! जहा कामदे(वे)वो जाव न भञ्जसि तो ते अहं अज्ज जेहें पुत्तं साओ गिहाओ नीणेमि, नीणेत्ता तब अग्गओ घाएमि, घाएत्ता तओ मंससोल्ले करेमि, करेत्ता आदाणभरियंति कडाहयंति अइहेमि, अहहेत्ता तव गायं मंसेण य सोणिएण य आ(इं)यचामि, जहा णं तुम अद्धहट्टवसट्टे अकाले चेव जीवियाओ ववरोवि(जा)जसि ॥२६॥ तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, पासित्ता दोच्चं-पि तच्चं-पि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया ! समणोवासया ! तं चेव भणइ, सो जाव विहरइ । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासित्ता आसु-रुत्ते ४ चुलणीपियस्स समणोवास-यस्स जेठं पुत्तं गिहाओ नीणेइ, नीणेत्ता अग्गओ घाएइ, घाएत्ता तओ मंससोल्लए करेइ, करेत्ता आदाणभरियति कडाहयंसि अहहेई, अहहेत्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सो(णी)णिएण य आयञ्चइ । तए णं से चुलणीपिया समणोवासए तं उज्जलं जाव अहियासेइ । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, पासित्ता दोच्चं-पि चुलणी