________________
म० २] सुत्तागमे
११४१ बासए इमीसे कहाए लढे समाणे “एवं खलु समणे भगवं महावीरे जाव विहरइ, तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नमंसित्ता तओ पडिणियत्तस्स पोसहं पारित्तए'त्ति कह एवं सम्पेहेइ, संपेहित्ता सुद्धप्पावेसाइं वत्थाई जाव मणुस्सबग्गुरापरिक्खित्ते सयाओ गिहाओ पडिणिक्खमइ, पडिनिक्खमित्ता चम्पं नगरि मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे उजाणे जहा संखो जाव पजुवासइ । तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धम्मकहा समत्ता ॥ २२॥ कामदेवा! इ समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-से नूणं कामदेवा! तुब्भं पुव्वरत्तावरत्तकालसमयसि एगे देवे अन्तिए पाउन्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउव्वइ, विउवित्ता आसु-रुत्ते ४ एग महं नीलुप्पल-जाव असिं गहाय तुमं एवं वयासी-हं भो कामदेवा ! जाव जीवियाओ ववरोविजसि, तं तुमं तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरसि, एवं वण्णगरहिया तिण्णि-वि उवसग्गा तहेव पडिउच्चारेयव्वा जाव देवो पडिगओ। से नूर्ण कामदेवा ! अढे समझे ? हन्ता, अस्थि । 'अजो! इ समणे भगवं महावीरे वहवे समणे निग्गन्थे य निग्गन्धीओ य आमन्तेत्ता एवं वयासी-जइ ताव अज्जो! समणोवासगा गिहिणो गि(हिं)हमज्झावसन्ता दिव्वमागु(स)सतिरिक्खजोणिए उवसग्गे सम्म सहन्ति जाव अहियासेन्ति, सक्का-पुणा(इ)ई अजो! समणेहिं निग्गन्थेहिं दुवालसझं गणिपिडगं अहिजमाणहिं दिव्वमाणुसतिरिक्खजोणिए सम्मं सहित्तए जाव अहियासित्तए । तओ ते वहवे समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स त(हि)हत्ति एयमदं विणएणं पडिसुणन्ति । तए णं से कामदेवे समणोवासए ह० जाव समणं भगवं महावीरं पसिणाई पुच्छइ, अट्ठमादियइ, समणं भगवं महावीरं तिक्खुत्तो वन्दइ नमसइ, वंदित्ता नमसित्ता जामेव 'दि-सिं पाउन्भूए तामेव दि-सिं पडिगए। तए णं समणे भगवं महावीरे अन्नया कयाइ चम्पाओ पडिणिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ ॥ २३॥ तए णं से कामदेवे समणोवासए पढम उवासगपडिमं उवसम्पजित्ताणं विहरइ, तए णं से कामदेवे समणोवासए वहहिं [सीलवएहिं] जाव भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एकारस उवासगपडिमाओ सम्मं काएणं फासेत्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्व्हि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवर्डिसयस्स महाविमाणस्स उत्तरपुरथिमेणं अरुणामे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णत्ता, (तत्थणं) काम