________________
११४०
सुत्तागमे
[उवासगदसामो दोच्चं-पि तचं-पि भणइ, कामदेवो-5-वि जाव विहरइ । तए णं से देवेसप्पत्वे कामदेव समणोवासयं अभीयं जाव पासइ, पासित्ता आसु-रुत्ते ४ कामदेवस्स समणोवास(ग)यस्स सरसरस्स कायं दुरुहइ, दुरुहित्ता पच्छिमभाएणं तिक्खुत्तो गीवं वेढे(ई)इ, वेढेत्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुठेइ । तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ ॥ २० ॥ तए णं से देवे सप्पलवे कामदेवं समणोवासयं अभीयं जाव पासइ, पासित्ता जाहे नो संचाएइ कामदेवं समणोवासय निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते ३ सणियं सणियं पञ्चोसक्कइ, पञ्चोसकित्ता पोसहसालाओ पडिणिक्खमइ, पडिनिक्खमित्ता दिव्वं सप्परूवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्वं देवरुवं वि-उव्वइ, हारविराइयवच्छं जाव दस-दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयं दरिसणिज्नं अभिरुवं पडिस्वं दिव्वं देवस्वं विउव्वइ, विउवित्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पविसइ, अणुप्पविसित्ता अन्तलिक्खपडिवन्ने सखिखिणियाई पञ्चवण्णाई वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा! समणोवासया ! धन्ने सिणं तुमं देवाणुप्पिया ! स(म)पुण्णे कयत्ये कयलक्खणे, सुलद्धे णं तव देवाणुप्पिया ! माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गन्थे पावणे इमेयारूवा पडिवत्ती लद्दा पत्ता अभिसमन्नागया। एवं खलु देवाणुप्पिया ! सक्के देविन्दे देवराया जाव सक्नंति सीहासणंसि चउरासीईए सामाणियसाहस्तीणं जाव अन्नेसिं च वहूणं देवाण य देवीण य मज्जगए एवमाइक्खइ ४-एवं खलु देवा(०) ! जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहि(ए)यवम्भ(चेरवासी)चारी जाव दव्भसं(थ)थारोवगए समणस्स भगवओ महावीरस्स अन्ति(ए)यं धम्मपण्णत्तिं उवसम्पजित्ता-णं विहरइ, नो खलु से स(का)को केणइ देवेण वा दाणवेण वा जाव गन्धव्वेण वा निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा । तए णं अहं सकस्स देविन्दस्स देवरण्णो एयमढे असद्दहमाणे ३ इहं हव्वमागए, तं अहो णं देवाणुप्पिया ! इड्ढी ६ लद्धा ३, तं दिवा णं देवाणुप्पिया! इड्डी जाव अभिसमन्नागया, तं खाममि णं देवाणुप्पिया ! खमन्तु मज्न देवाणुप्पिया ! खन्तुम(सोरहन्ति णं देवाणुप्पिया ! नाइं भुजो करणयाए'त्ति-कट्ठ पायवडिए पञ्जलिउडे एयमढ भुजो भुजो खामेइ, खामेत्ता जामेव दि(सिं)सं पाउन्भूए तामेव दिसं पडिगए। तए णं से कामदेवे समणोवासए निरुवसग्गं (इइ) तिकट्ठ पडिमं पारेइ ॥ २१ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ । तए णं से कामदेवे समणो