________________
म०२] सुत्तागमे
११३७ जइ णं भन्ते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अगस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते, दोच्चस्स णं भन्ते ! अज्झयणस्स के अढे पण्णत्ते? एवं खलु जम्बू! तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था । पुण्णभद्दे उजाणे । जियस(तु)त्तू राया। कामदेवे गाहाव(इ)ई । भद्दा भारिया। छ हिरण्णकोडीओ निहाणपउत्ताओ, छ(हि०)वु-ड्डिपउत्ताओ, छपवित्थरपउत्ताओ । छ वया दसगोसाहस्सिएणं वएणं । (तेणं का० तेणं स० भगवं म०) समोस(ढ)रणं । जहा आणन्दो तहा निग्गओ, तहेव सावयधम्म पडिवजइ । सा चेव वत्तव्वया जाव जेट्टपुत्तं मित्तनाइं (आपुच्छड) आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता जहा आणन्दो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसंपजित्ता-णं विहरइ ॥ १६ ॥ तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छहिट्ठी अन्तियं पाउन्भूए । तए णं से देवे एगं महं पिसायरूवं विउव्वइ । तस्स णं देवस्स पिसायरूवस्स इमे एयारूवे वण्णावासे पण्णत्ते-सीसं से गोकिलजसंठाणसंठियं, सालिभसेल्लसरिसा से केसा कविलतेएणं दिप्पमाणा, महल्लाउट्टियाकभल्लसंठाणसंठियं निडालं, मुगुंसपुंछ व तस्स भुमगाओ फुग्गफुग्गाओ विगय(वी)वीभ(त्थ)च्छदसणाओ, सीसघडि विणिग्गयाइं अच्छीणि विगय-बीभच्छदसणाई, कण्णा जह सुप्पकत्तरं चेव विगयवीभच्छदंस णिज्जा, उरब्भपुडसन्निभा से नासा, झुसिरा जमलचुल्लीसंठाणसंठिया दो[s] वि तस्स नासापुडया, घोडयपुंछ व तस्स मंसूई कविलकविलाई विगयवीभच्छदसणाई, उट्ठा उ(8)स्स चेव लम्बा, फालसरिसा से दन्ता, जिव्भा ज(ह)हा सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा, हलकु(डा)हालसंठिया से हणुया, गल्लकडिल्लं च तस्स खड्डे फुटुं कविलं फरसं महल्लं, मुइङ्गाकारोवमे से खन्धे, पुरवरकवाडोवमे से वच्छे, कोट्ठियासंठाणसंठिया दो-वि तस्स वाहा, निसापाहाणसंठाणसंठिया दो-वि तस्स अग्गहत्था, निसालोडसंठाणसंठियाओ हत्थेसु अगुलीओ, सिप्पिपुडग(संठाण)संठिया से नक्खा, (ह)हावियपसेवओ व्व उरंसि लम्वन्ति दो-s-वि तस्स थणया, पोटं अयकोढओ व्व वढे, पाणकलन्दसरिसा से नाही, सिक्कगसंठाणसंठि (या)ए से नेत्ते, किण्णपुड(संडवसण)संठाणसंठिया दो-इ-वि तस्स वसणा, जमलकोठ्ठियासंठाणसंठिया दोऽ-वि तस्स ऊरू, अज्जुणगुढं व तस्स जाणूई कुडिलकुडिलाई विगयवीभच्छदसणाई, जंघाओ क(रक)क्खडीओ लोमेहिं उवचियाओ, अहरीसंठाणसंठिया दो-s-वि तस्स पाया, अहरीलोडसंठाणसंठियाओ पाएसु अंगुलीओ, सिप्पिपुड(सं०)संठिया से नक्खा, लडहमडहजाणुए विगयभग्गभुग्ग
७२ सुत्ता.