________________
૧૨૬
सुत्तागमे
[ वासगदमाओ
आलोएहि जाव तवोकम्मं पडिवजाहि' । तए णं से आणन्दे समणोवासए भगवं गोयमं एवं वयासी - 'अस्थि गं भन्ते । जिगवयणे सन्ताणं तचाणं तहियाणं सम्भूयाणं भावाणं आलोइजइ जाव पडिवजिजइ ?' नो इट्टे समट्ठे । 'जइ णं भन्ते ! जिणवयणे सन्ताणं जाव भावानं नो आलोइजइ जात्र तवोक्रम्मं नो पडिवजिजइ तं णं भन्ते । तुब्भे चैव एयरस ठाणस्व आलोपह जाव पडिवजह' । तए णं से भगवं गोयमे आणन्देणं समगोवास एणं एवं वृत्ते समाणे संकिए कंखिए विइगिच्छासमावन्ने आणन्दस्स अन्तियाओ पडिणिक्खमइ, पडिनिक्खमित्ता जेणेव दृइपलासे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छ, उवागच्छित्ता समणस्तु भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कम, पडिक्कमित्ता एसणमणेसणं आलोएड, आलोएत्ता भत्तपाणं पडिसेड, पडिदंसित्ता समण भगवं महावीरं वन्दइ नमस वंदित्ता नर्मसित्ता एवं व्यासी- ' एवं खलु भन्ते ! यहं तुमेहिं अव्भणुण्णाए तं चेव सव्वं कइ जाव तए णं अहं संकिए ३ आणन्दस्स समणोवासगस्स अन्तियाओ पडिणिक्खमामि, पडिनिक्खमित्ता जेणेव इहं तेणेव हव्वमागए, तं णं भन्ते ! किं आणन्देणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवजेयत्वं उदाहु मए ?' 'गोयमा' इ समणे भगवं महावीरे भगवं गोयमं एवं वयासी'गोयमा ! तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आनन्दं च समणोवासयं एयमहं खामेहि' । तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स 'तह'त्ति एयमहं विणएणं पडिसुणेड़, पडिमुणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवजह, आणन्दं च समणोवासयं एयमहं खामेइ । तए சு समणे भगवं महावीरे अन्नया कयाइ वहिया जणवयविहारं विहरइ ॥ १४ ॥ तए णं से आगन्दे समणोवासए वहूहिं सीलव्वएहिं जाव अप्पाणं भावेत्ता वीसं वासाई समणोवास गपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अत्ताणं झु सित्ता सट्टि भत्ताई अणसणाए छेदेत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवर्डिसगस्स महाविमाणस्स उत्तरपुर-च्छिमेणं अरुणे विमाणे देवत्ताए उबवने । तत्य णं अत्येगइयाणं देवाणं चत्तारि पलिओ माई ठिई पण्णत्ता, तत्थ णं आणन्दस्सवि देवरस चत्तारि पलिओ माई ठिई पण्णत्ता | आणन्दे णं भन्ते ! देवे ताओ देवलोगाओ आउक्खएणं ३ अणन्तरं चयं चइता कहिं गच्छिहिइ कहिं उववज्जिहिइ ? गोयमा ! महाविदेहे वासे सिज्जिहि ॥ १५ ॥ निक्खेवो ॥ सत्तमस्स अङ्गस्स उवासगदसाणं पढमं अज्झयणं समत्तं ॥
7