________________
भ० १]
सुत्तागमे
११३५
एवं वयासी- 'इच्छामि णं भन्ते । तुमेहिं अन्भणुण्णाए छट्ठक्खमण (स्स) पारणगंसि वाणियगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमु (दा) दाणस्स भिक्खायरियाए अत्तिए' । अहासु देवाणुप्पिया ! मा पडिबन्धं करेह । तए णं भगवं गोयमे सम
भगवया महावीरेणं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अन्तियाओ दूइपलासाओ उज्जाणाओ पडिणिक्खमइ, पडिनिक्खमित्ता अतुरियमचवलमसम्भन्ते जुगन्तरपरिलोयणाए दिट्ठीए पुरओ ई (इ)रियं सोहेमाणे जेणेव वाणियगामे नयरे तेणेव उवागच्छइ, उवागच्छित्ता वाणियगामे नयरे उच्चनीयमज्झिमाईं कुलाई घरसमु दाणस्स भिक्खायरियाए अडइ । तए गं से भगवं गोयमे वाणियगामे नयरे जहा पण्णत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्तपाणं सम्मं पडिग्गाहेइ, पडिग्गाहित्ता वाणियगामाओ पडिणिग्गच्छइ पडिणिग्गच्छित्ता कोल्लायस्स सन्निवेसस्स अदूरसामन्तेणं व (बी) ईवयमाणे बहुजणसद्दं निसामेइ । बहुजणो अन्नमन्नस्स एवमाइक्खइ ४ - ' एवं खलु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स अन्तेवासी आणन्दे नामं समणोवासए पोसहसालाए अपच्छिम जाव अणवकंखमाणे विहरइ' । तए णं तस्स गोयमस्स बहुजणस्स अन्तिए ए (यं ) यमहं सोचा निसम्म अयमेयारुवे अज्झथिए ४- तं गच्छामि णं आणन्दं समणोवासयं पासामि एवं सम्पेहेइ, संपेहित्ता जेणेव कोलाए सन्निवेसे जेणेव आणन्दे समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ । तए णं से आणन्दे समणोवासए भगवं गोयमं एजमाणं पासइ, पासित्ता हट्ट [तु] जाव हियए भ ( ग ) यवं गोयमं वन्दइ नमसइ, वंदित्ता नर्मसित्ता एवं वयासी - ' एवं खलु भन्ते ! अहं इमेणं उरालेणं जाव धमणिसन्तए जाए, (नो) न संचाएमि देवाणुप्पियस्स अन्तियं पाउब्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तए, तुणं भन्ते | इच्छाकारेणं अणभिओएणं इओ चेव एह, जाणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वन्दामि नम॑सामि' । तए णं से भगवं गोयमे जेणेव आणन्दे समणोवासए तेणेव उवागच्छइ ॥ १३ ॥ तए णं से आपन्दे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु वन्दइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी- 'अत्थि णं भन्ते! गिहिणो गि (हि) हमज्यावसन्तस्स ओहिनाणे (i) समुप्पज्जइ ?' हन्ता अत्थि । जइ णं भन्ते । गिहिणो जाव समुप्पज्जइ, एवं खलु भन्ते ! ममवि गिहिणो गिहिमज्झावसन्तस्स ओहिनाणे समुप्पन्न - पुरत्थिमेणं लवणसमुद्दे पञ्च जोयणसयाई जाव लोलुयचुयं नरयं जाणामि पासामि । तए णं से भगवं गोयमे आणन्दं समणोवासयं एवं वयासी - 'अत्थि णं आणन्दा ! गिहिणो जाव समुप्पजइ, नो चेव णं एमहालए, तं गं तुमं आणन्दा ! एयस्स ठाणस्स