________________
सुत्तागमे
[उवासगदसामो
माओ उवसम्पजित्ता णं विहरइ । पढम उवासगपडिस अहानुत्तं महाकप्पं अहा. मरगं अहातचं सम्मं काएणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ । तए ण से आगन्दे समणोवासए दोचं उवासगपडिम, एवं तचं चउत्यं पञ्चमं छ? सत्तमं अट्ठमं नवमं दसम एक्कारसमं जाव आराहेइ ॥ ११ ॥ तए ण से आणन्दे समणोवासए इमेणं एयारवेणं उरालेणं विडलेणं पयत्तेणं पगहिएणं तवोकम्मेणं सुके जाव किसे धमणिसन्तए जाए । तए णं तस्स आणन्दस्त समणोवासगस्स अन्नया कयाइ पुव्वरत्ता जाव धम्मजागरियं जागरमाणस्स अयं अज्झथिए ५एवं खलु अहं इमेणं जाव धमणिसन्तए जाए, तं अत्यि ता मे उहाणे कम्मे वले वीरिए पुरिसकारपरक्कमे सद्धाधिइसंवेगे, तं जाव ता मे अस्थि उटाणे सदाधिइ. संवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं कलं जाव जलन्ते अपच्छिममारणन्तियसंलेहणाझूसणाझुसियस्स भत्तपाणपडियाइक्खियस्स कालं अणवकसमाणस्स विहरित्तए' एवं सम्पेहेइ, संपेहित्ता कलं पाउ जाव अपच्छिममारणन्तिय जाव कालं अणवकपमाणे विहरड् । तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाइ सुमेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिजाणं कम्माणं खओवसमेणं ओहिनाणे समुप्पन्ने । पुरत्यिमेणं लवणसमुद्दे पञ्चजोयणस(याई)इयं खेत्तं जाणइ पासइ, एवं दक्खिगेणं पञ्चत्थिमेण य, उत्तरेणं जाव चुलहिमवन्तं वासघरपव्वयं जाणइ पासइ, उद्धं जाव सोहम्मं कप्पं जाणइ पासइ, अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयञ्चुयं नरयं चउरासीइवाससहस्सट्ठियं जागइ पासइ ॥ १२ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा निग्गया जाव पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अन्तेवासी इन्दभूई नाम अणगारे गोयमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वजरिसहनारायसच्यणे कणगपुलगनिघसपम्हगोरे उगतवे दित्ततवे तत्ततवे चोरतवे महातवे उराले घोरगुणे घोरतवस्सी घोरवम्भचेरवासी उच्छृढसरीरे संखित्तविउलतेउलेसे छटुंछठेणं अणिक्खित्तेण तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं से भगवं गोयमे छडक्खमणपारणगंति पढमाए पोरिसीए सज्झायं करेइ, विइयाए पोरिसीए झाणं मियाइ, तइयाए पोरिसीए अतुरियं अचवलं असम्भन्ते मुहपत्तिं पडिलेहेइ, २ त्ता भायणवत्याइं पडिलेहेइ, २ त्ता भायणवत्थाई पमबा, २ त्ता भायणाइं उगाहेइ, उग्गाहेत्ता जेणेव समणे भगवं महावीरे तेणेव त्यागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमंसित्ता