________________
सुत्तागमे
[उवासंगदसाओ
(भमुहे)भुमए अवदालियवयणविव(रे)रनिल्लालियग्गजीहे सरडकयमालियाए उन्दुरमालापरिणद्धसुकयचिंधे नउलकयकण्णपूरे सप्पकयवेगच्छे अफोडन्ते अभिगजन्ते भीममुक्कट्टहासे नाणाविहपञ्चवण्णेहिं लोमेहिं उवचिए एगं महं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं असिं खुरधारं गहाय जेणेव पोसहसाला जेणेव कामदेवे समणो. वासए तेणेव उवागच्छइ, उवागच्छित्ता आस(सोरत्ते स्टे कुविए चण्डिक्किए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा! समणोवासया! अप्पत्थियपत्थिया दुरन्तपन्तलक्खणा हीणपुण्णचाउद्दसिया हिरिसिरिधिइकित्तिपरिवज्जिया धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकंखिया पुण्णकंखिया सग्गकंखिया मोक्खकंखिया धम्मपिवासिया पुण्णपिवासिया सग्गपिवासिया मोक्खपिवासिया नो खलु कप्पइ तव देवाणुप्पिया! जं सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भञ्जित्तए वा उज्झित्तए वा परि(हि)चइत्तए वा, तं जइ णं तुमं अज सीलाई जाव पोसहोववासाई न छ(ड) ड्डेसि न भजेसि तो ते अहं अज इमेणं नीलुप्पल[.] जाव असिणा खण्डाखण्डि करेमि, ज-हा णं तुमं देवाणुप्पिया! अदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजसि'। तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायलवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुबिग्गे अक्खुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ ॥ १७ ॥ तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता दोचं-पि तच्चं-पि कामदेवं (समणोवासयं) एवं वयासी-हं भो कामदेवा! समणोवासया! अपत्थियपत्थि० जइ णं तुमं अज जाव ववरोविनसि' । तए णं से कामदेवे समणोवासए तेणं देवेणं दोच्च-पि तच्च-पि एवं वुत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ । तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता आसु-रत्ते (५) तिवलियं भिउडि निडाले साहटुकामदेवं समणोवासयं नीलुप्पल-जाव असिणा खण्डाखण्डि करेइ । तए णं से कामदेवे समणोवासए उज्जलं जाव दुरहियासं चेयणं सम्म सहइ जाव अहियासेइ ॥ १८ ॥ तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते सणियं सणियं पच्चोसकइ, पच्चोसक्लित्ता पोसहसालाओ पडिणिक्खमइ, पडिनिक्खमित्ता दिव्वं पिसायरूवं विप्पजहइ, विप्पजहित्ता एग महं दिव्वं हत्थिरुवं विउव्वइ, सत्तगपइट्ठियं सम्म संठियं सुजायं पुरओ उदग्गं पिट्ठओ वाराहं अया