________________
सुत्तागमे
११३३ कामभोगतिब्वाभिलासे ४ । तयाणन्तरं च णं इच्छापरिमाणस्स समणोवासएणं पञ्च अइयारा जाणियवा न समायरियव्वा, तंजहा-खेत्तवत्थुपमाणाइक्कमे, हिरणसुवण्णपमाणाइक्कमे, दुपयचउप्पयपमाणाइक्कमे, धणधन्नपमाणाइकमे, कुवियपमाणाइक्कमे ५। तयाणन्तरं च णं दिसि(क)वयस्स पञ्च अइयारा जाणियन्वा न समायरियव्वा, तंजहा-उनुदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरियदिसिपमाणाइकमे, खेत्तवुड्डी, सइअन्तरद्धा ६ । तयाणन्तरं च णं उवभोगपरिभोगे दुविहे पण्णत्ते, तंजहा-भोयणओ य कम्मओ य । तत्थ णं भोयणओ [य] समणोवासंएणं पञ्च अइयारा जाणियन्वा न समायरियव्वा, तंजहासचित्ताहारे, सचित्तपडिवद्धाहारे, अप्पउलिओसहिभक्खणया, दुप्पउलिओसहिभक्खणया, तुच्छोसहिभक्खणया । कम्मओ णं समणोवासएणं पण्णरस कम्मादाणाइं जाणियव्वाई न समायरियव्वाई, तंजहा-इशालकम्मे, वणकम्मे, साडीकम्मे, भाडीकम्मे, फोडीकम्मे, दन्तवाणिजे, लक(खा)खवाणिजे, रसवाणिजे, विसवाणिज्जे, केसवाणिज्जे, जन्तपीलणकम्मे, निलंछणकम्मे, दवग्गिदावणया, सरदहतलावसोसणया, असईजणपोसणया ७ । तयाणन्तरं च णं अणहादण्डवेरमणस्स समणोवासएणं पञ्च अइयारा , जाणियव्वा न समायरियव्वा, तंजहाकन्दप्पे, कुक्कुइ]ए, मोहरिए, संजुत्ताहिगरणे, उवभोगपरिभोगाइरित्ते ८ । तयाणन्तरं च णं सामाइयस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा, · तंजहा-मणदुप्पणिहाणे, वयदुप्पणिहाणे, कायदुप्पणिहाणे, सामाइयस्स सईअकरणया, सामाइयस्स अणवट्ठियस्स करणया ९ । तयाणन्तरं च णं देसावगासियस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-आणवणप्पओगे, पेसवणप्पओगे, सद्दाणुवाए, रूवाणुवाए, बहिया पोग्गल. पक्खेवे १० । तयाणन्तरं च णं पोसहोववासस्स समणोवासएणं पञ्च अइयारा जाणियन्वा न समायरियन्वा, तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे, अप्पमज्जियदुप्पमज्जियसिज्जासंथारे, अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी, अप्पमजियदुप्पमज्जियउच्चारपासवणभूमी, पोसहोववासस्स सम्म अणणुपालणया ११ । तयाणन्तरं च णं अहासंविभागस्स समणोवासएणं पञ्च अइयारा जाणियन्वा न समायरियव्वा, तंजहा-सचित्तनिक्खेवणया, सचित्त(पे)पिहणया, कालाइक्कमे, प(रो)रववदेसे, मच्छरिया १२। तयाणन्तरं च णं अपच्छिममारणन्तियसंलेहणाझ्सणाराहणाए पंच अइयारा- जाणियव्वा न समायरियव्वा, तंजहा-इहलोगासंसप्पओगे, परलोगासंसप्पओगे, जीवियासंसप्पओगे, मरणासंसप्पओगे, कामभोगा