________________
सुत्तागमै
१६३०
[उवासगदसाओ रुकधूवमादिएहिं, अवसेसं धूवणविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ, 'नन्नत्य एगाए कट्टपेज्जाए, अवसेसं पेजविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं भक्खविहिपरिमाणं करेइ, 'नन्नत्य एगेहिं घयपुण्णेहिं खण्डखजएहिं वा, अवसेसं भक्खविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं ओदणविहिपरिमाणं करेइ, 'नन्नत्य कलमसालिओदणेणं, अवसेसं ओदणविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं सूवविहिपरिमाणं करेइ, 'नन्नत्य कलायसूवेण वा मुग्गमाससूवेण वा, अवसेसं सूवविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं घयविहिपरिमाणं करेइ, 'नन्नत्य सारइए(ण)णं गोघयमण्डेणं, अवसेसं घयविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं सागविहिपरिमाणं करेइ, 'नन्नत्य वत्युसाएण वा सुत्यियसाएण वा, अवसेसं सागविहिं पच्चक्खामि ३' । तयाणन्तरं च णं माहुरयविहिपरिमाणं करेइ, 'नन्नत्य एगेणं पालनामाहुरएणं, अवसेसं माहुरयविहिं पचक्खामि ३' । तयाणन्तरं च णं जेमणविहिपरिमाणं करेइ, 'नन्नत्य सेह(व)वदालियं(वे)वेहिं, अवसेसं जेमणविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ, 'नन्नत्य एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहि पत्रक्खामि ३' । तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ, 'नन्नत्य पञ्चसोगन्धिएणं तम्बोलेणं अवसेसं मुहवासविहिं पचक्खामि ३५६ । तयाणन्तरं च णं चउन्विहं अणट्ठादण्डं पञ्चक्खाइ, तंजहा-अवज्झाणायरियं पमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३, ७ ॥ ५॥ इह खलु 'आणन्दा (इ)ई समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी-"एवं खलु आणन्दा ! समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिनेणं सम्मत्तस्स पञ्च अइयारा पेयाला जाणियन्वा न समा. यरियव्वा, तंजहा-संका, कला, विइगिच्छा, परपासण्डपसंसा, परपासण्डसंथ(वो)वे । तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइन् यारा पेयाला जाणियव्वा न समायरियव्वा, तंजहा-वन्धे, वहे, छविच्छेए, अइभारे, भत्तपाणवोच्छेए १ । तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च अइयारा आणियव्वा न समायरियन्वा, तंजहा-सहसा[भक्खाणे, रहसाबमक्खाणे, सदारमन्तमेए, मोसोवएसे, कूडलेहकरणे २ । तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्स पञ्च अइयारा जाणियव्वा न समायरियचा, तंजहा-तेणाहडे, तकरप्पओगे, विरुद्धरज्जाइकमे, कूलतु(लोलकूडमाणे, तप्पडिरूवगववहारे ३ । तयापन्तरं च णं सदारसन्तो-सिए पञ्च अइयारा जाणियन्वा न समायरियचा, तंजहाइत्तरियपरिरगहियागमणे, अपरिगहियागमणे, अणग(किट्टा)कीडा, परविवाहकरणे,