________________
भ..]
सुत्तागमे तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा' ३ । तयाणन्तरं च णं सदारसन्तो(सी)सिए परिमाणं करेइ, 'नन्नत्थ एकाए सिवनन्दाए भारियाए, अवसेसं सव्वं मेहुणविहिं पञ्चक्खा(इ)मि मणसा वयसा कायसा' ४ । तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ, 'ननत्य चउहिं हिरण्णकोडीहिं निहाणपउत्ताहि, चउहि चु-डिपउत्ताहिं, चउहिं पवित्थरपउत्ताहि, अवसेसं सव्वं हिरण्णसुवण्णविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं चउप्पयविहिंपरिमाणं करेइ, 'नन्नत्थ चरहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पच्चक्खामि ३' । तयाणन्तरं च णं खेत्तवत्युविहिपरिमाणं करेइ, 'नन्नत्थ पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहि पञ्चक्खामि ३' । तयाणन्तरं च णं सगडविहिपरिमाणं करेइ, 'नन्नत्थ पञ्चहिं सगडसएहिं दिसायत्तिएहिं, पञ्चहिं सगडसएहिं संवाहणिएहि, अवसेस सव्वं सगडविहिं पञ्चक्खामि ३' ।। तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ, 'नन्नत्थ चउहि वाहणेहिं दिसायत्तिएहिं, चउहिं वाहणेहिं संवाहणिऐहि, अवसेसं सव्वं वाहणविहि पञ्चक्खामि ३' ५ । तयाणन्तरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ, 'नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं दन्तवणविहिपरिमाणं करेइ, 'नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दन्तवणविहिं पन्चक्खामि ३' । तयाणन्तरं च णं फलविहिपरिमाणं करेइ, 'नन्नत्थ एगेणं खीरामलएणं, अवसेसं फलविहिं पञ्चक्खामि ३' ।' तयाणन्तरं च णं अब्भङ्गणविहिपरिमाणं करेइ, 'नन्नत्य सयपागसहस्सपागेहिं तेल्लेहिं, अवसेसं अन्भङ्गणविहिं पच्चक्खामि ३' । तयाणन्तरं च णं उव्व(ण)णाविहिपरिमाणं करेइ, 'नन्नत्य एगेणं सुरहिणा गन्धट्टएणं, अवसेसं उन्वट्ट-णाविहिं पच्चक्खामि ३' । तयाणन्तरं च णं मजणविहिपरिमाणं करेइ, 'नन्नत्य अहिं उ(हि)हिएहिं उदगस्स घडएहिं, अवसेसं मजणविहि पञ्चक्खामि ३' । तयाणन्तरं च णं वत्थविहिपरिमाणं करेइ, 'नन्नत्य एगेणं खोमजुयलेणं, अवसेसं वत्थविहिं पच्चक्खामि ३' । तयाणन्तरं च णं विलेवणविहिपरिमाणं करेइ, 'नन्नत्थ अ(ग)गुरुकुंकुमचन्दणमादिएहिं, अवसेसं विलेवणविहिं पच्चक्खामि ३' । तयाणन्तरं च णं पुप्फविहिपरिमाणं करेइ, 'नन्नत्य एगेणं सुद्धपउमेणं मालइकुसुमदामेणं वा, अवसेसं पुप्फविहिं पञ्चक्खामि ३' । तयाणन्तरं च णं आभरणविहिंपरिमाणं करेइ, 'नन्नत्य मट्ठक[]णेजएहि नाममुद्दाए य, अवसेसं आभरण. विहि पचक्खामि ३' । तयाणन्तरं च णं धूवणविहिपरिमाणं करेइ, 'ननत्य अगस्तु.