________________
११२८
सुत्तागमे [उवासगदसाओ वइणा सद्धिं अणुरत्ता अविरत्ता इ(ट्ठा)ढे सद्द जाव पञ्चविहे माणुस्सए कामभोए पच्चणुभवमाणी विहरड् । तस्स णं वाणियगामस्स बहिया उत्तरपुर-च्छिमे दिसीभाए एत्य ण कोल्लाए नामं सन्निवेसे होत्या, रिद्धस्थिमिय जाव पासादीए (४) । तत्य णं कोल्लाए सन्निवेसे आणन्दस्स गाहावइस्स बहुए मित्तनाइनियगसयणसम्बन्धिपरिजणे परिवसइ, अड्ढे जाव अपरिभूए । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए । परिसा निग्गया, कूणिए राया जहा तहा जियसत्तू निग्गच्छइ (२ त्ता) जाव पन्जुवासइ । तए णं से आणन्दे गाहावई इमीसे कहाए लढे समाणे "एवं खलु समणे जाव विइरइ, तं महाफलं [जाव] गच्छामि णं जाव पजुवासामि' एवं सम्पेहेइ, सम्पहित्ता पहाए सुद्धप्पावेसाई जाव अप्पमहग्घाभरणालतियसरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिनिक्खमित्ता सको(रे)रण्टमल्लदामेणं छत्तेणं धरिजमाणेणं मणुस्सवरगुरापरिक्खित्ते पायविहारचारेणं वाणियगामं नयरं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणामेव दू(द)इपलासे उन्नाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वन्दइ नमसइ जाव पजुवासइ । तए णं समणे भगवं महावीरे आणन्दस्स गाहावइस्स तीसे य महइमहालियाए परिसाए जाव धम्मकहा, परिसा पडिगया, राया य ग(ए)ओ ॥ ३ ॥ तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म हट्टतु जाव एवं वयासी-'सदहामि णं भन्ते ! निग्गन्थं पावयणं, पत्तियामि णं भन्ते ! निग्गन्थं पावयणं, रोएमि गं भन्ते ! निग्गंथं पावयणं, एवमेयं भन्ते !, तहमेयं भंते !, अवितहमेयं भन्ते !, इच्छियमेयं भन्ते !, पडिच्छियमेयं भन्ते !, इच्छियपडिच्छियमेयं भन्ते !, से जहेयं तुम्भे वयह'त्तिकद्दु जहा णं देवाणुप्पियाणं अन्तिए वहवे राई. सरतलवरमाडम्बियकोडुम्बियसेहिसेणावइ] सत्यवाहप्पभि(इया)ईओ मुण्डे)डा भवित्ता अ-गाराओ अणगारियं पव्वइया नो खलु अहं तहा संचाएमि मुण्डे जाव पव्वइत्तए, अहं णं देवाणुप्पियाण अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविह गिहिधम्म पडिवजिस्सामि । अहासुहं देवाणुप्पिया ! मा पडिबंध करे(हि)ह ॥ ४ ॥ तए ण से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलग पाणाइवायं पञ्चक्खाइ, 'जावजीवाए दुविहं तिविहेणं न करे(इ)मि न कारवे(इ)मि मणसा वयसा कायसा' १ । तयाणन्तरं च णं थूलगं मुसावायं पच्चक्खाइ, 'जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा' २ । तयाणन्तरं च णं थूलगं अ(दत्ता) दिण्णादाणं पञ्चक्खाइ, जावजीवाए दुविहं