________________
णमोऽत्थु णे समणस्स भगवओ णायपुत्तमहावीरस्स
सुत्तागमे
तत्थ णं
उवासगदसाओ तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था । वण्णओ । पुण्णभद्दे उजाणे । वण्णओ ॥ १ ॥ तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए जाव जम्बू पजुवासमाणे एवं क्यासी-जइ णं भन्ते ! समणेणं भगवया महावीरेणं जाव सम्पत्तेणं छट्ठस्स अगस्स नायाधम्मकहाणं अयमढे पण्णत्ते, सत्तमस्स गं भन्ते ! अंगस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अढे पण्णत्ते ? एवं खलु जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता, तंजहा-आणन्दे १, कामदेवे य २, गाहावइचुलणीपिया ३, सुरादेवे ४, चुल्सयए ५, गाहावइकुण्डकोलिए ६, सद्दालपुत्ते ७, महासयए ८, नन्दिणीपिया ९, सालिहीपिया १० ॥२॥ जइ णं भन्ते ! समणेणं जाव सम्पतेणं सत्तमस्स अंगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता पढमस्स णं भंते ! समणेणं जाव सम्पत्तेणं के अटे पण्णत्ते ? एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था । वण्णओ । तस्स [f] वाणियगामस्स नयरस्स वहिया उत्तरपुर(त्थि)च्छिमे दिसीभाए दूइपलासए नामं उज्जाणे [होत्था] । तत्थ णं वाणियगामे नयरे जियसत्तू राया (होत्था) । वण्णओ । तत्थ गं वाणियगामे आणन्दे नाम गाहावई परिवसइ, अड्ढे जाव अपरिभूए । तस्स गं आणन्दस्स गाहावइस्स चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ, चत्तारि हिरण्णकोडीओ वु(व)ड्डिपउत्ताओ, चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ, चत्तारि क्या दसगोसाहस्सिएणं वएणं होत्था । से णं आणन्दे गाहावई बहूणं राईसर जाव सत्य. वाहाणं वहूसु कज्जेसु य कारणेसु य मन्तेसु य कुडुम्बेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिजे (य) पडिपुच्छणिजे, सयस्सवि य गं कुडुम्बस्स मेढी पमाणं आहारे आलम्वणं चक्खू , मे(ढी)ढिभूए जाव सव्वकज. व(घा)डावए यावि होत्था । तस्स णं आणन्दस्स गाहावइस्स सि(वा)वनन्दा नाम भारिया होत्था, अहीण जाव सुरूवा आणन्दस्स गाहावइस्स इट्टा आणन्देगं गाहा