________________
सुत्तागमे
[उवासंगदसामो संसप्पओगे १३ ॥ ६॥ तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावयधम्म पडिवजइ, पडिवजित्ता समणं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी'नो खलु मे भन्ते ! कप्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा वन्दित्तए वा नमंसित्तए वा, पुब्बि अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, नन्नत्य रायाभिओगेणं गणाभिओगेणं वलाभिओगेणं देवयाभिओगेणं गु(रू)रुनिग्गहेणं वित्तिकन्तारेणं । कप्पइ मे समणे निग्गन्थे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुंछणेणं पीढफल(ग)यसिज्जासंथारएणं ओसहभेसज्जेण य पडिलामेमाणस्स विहरित्तए'त्तिकट्स इमं एयारुवं अभिग्गहं अभिगिण्हइ, अभिगिहित्ता पसिणाई पुच्छइ, पुच्छित्ता अट्ठाई आदियइ, आदिइत्ता समणं भगवं महावीर तिक्खुत्तो वन्दइ, वंदित्ता समणस्स भगवओ महावीरस्स अन्तियाओ दूइपलासाओ उज्जाणाओ पडिणिक्खमइ, पडिनिक्खमित्ता जेणेव वाणियगामे नयरे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सिवनन्दं भारिय एवं वयासी-‘एवं खलु देवाणुप्पिए । मए समणस्स भगवओ महावीरस्स, अन्तिए धम्मे निसन्ते, सेऽवि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ गं तुमं देवाणुप्पिए ! समणं भगवं महावीरं वन्दाहि जाव पजुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजाहि' ॥ ७ ॥ तए णं सा सिवनन्दा भारिया आणन्देणं समणोवासएणं एवं वुत्ता समाणा हतुट्टा कोडम्बियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-'खिप्पामेव लहुकरण जाव पजुवासइ । तए णं समणे भगवं महावीरे सिवनन्दाए तीसे य महइ जाव धम्मं कहेइ । तए णं सा सिवनन्दा समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म हट्ट जाव गिहिंधम्म पडिवजइ २ त्ता तमेव धम्मियं जाणप्पवरं दुरूहइ, दुरूहित्ता जामेव दि(सं)सिं पाउन्भूया तामेव दि-सिं पडिगया ॥ ८ ॥ 'भन्ते'त्ति भगवं गोयमे समणं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमसित्ता एवं वयासी-'पह णं भन्ते ! आणन्दे समणोवासए देवाणुप्पियाणं अन्तिए मुण्डे जाव पव्वइत्तए ?' नो इणढे समढे, गोयमा ! आणन्दे णं समणोवासए वहुई वासाई समणोवासगपरियागं पाउणिहिइ, पाउणित्ता जाव सोहम्मे कप्पे अरुणे विमाणे देवत्ताए उववजिहिइ । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पण्णत्ता । तत्थ णं आणन्दस्स[s]वि समणोवासगस्स चत्तारि पलिओवमाइं ठिई