________________
२ सु० अ० ३-उ० १]
सुत्तागमे
६१
णो विहारवत्तियाए पवज्जेज्ज गमणाए, केवली वूया 'आयाणमेयं' अंतरा से वासे सिया, पाणेसु वा, पणएसुवा, वीएस वा, हरिएसु वा, उदएसु वा, मट्टियाए वा, अविद्वत्थाए, अह भिक्खुणं पुव्वोवदिठ्ठा जाव जं तहप्पगारं अणेगाहगमणिज्जं जाव णो गमणाए, तओ संजयामेव गामाणुगामं दूइजेज्जा गमणाए ॥ ७२२॥ से भिक्खू वा (२) गामाणुगामं दूइजमाणे अंतरा से णावा संतारिमे उदए सिया, से जं पुण णावं जाणिजा, असंजए भिक्खुपडियाए किणेज्ज वा, पामिच्चेज वा, णाचाए वा णावं परिणामं कट्टु, थलाओ वा णावं जलंसि ओगाहेजा, जलाओ वा णावं थलंसि उक्कसेज्जा, पुण्णं वा णावं उस्सिचेज्जा, सण्णं वा गावं उप्पीलावेजा, तहप्पगारं णावं उद्धृगामिणिं वा, अहेगामिणिं वा, तिरियगामिणि वा, परं जोयणमेराए अद्धजोयणमेराए अप्पतरो वा, भुज्जतरो वा णो दुरुहेज गमणाए ॥ ७२३ ॥ से भिक्खु वा (२) पुव्वामेव तिरिच्छसंपातिमं णावं जाणिजा जाणित्ता से तमायाए एगंतमवकमिज्जा, भंडगं पडिले हिजा, पडिले हित्ता एगओ भोयणभंडगं करेजा २ ससीसोवरियं कार्यं पाए य पमज्जेज्जा पमज्जित्ता सागारियभत्तं पञ्चक्खाएजा पच्चक्खाइत्ता एवं पायं जले किच्चा एगं पायं थले किच्चा तओ संजयामेव णावं दुरुहेजा ॥ ७२४ ॥ से भिक्खु वा ( २ ) णावं दुरुहमाणे णो णावाए पुरओ दुरुहेजा, णो णावाए अग्गओ दुरुहेजा, णो णावाए मज्झतो दुरुहेजा, णो वाहाओ पगिज्झिय पगिज्झिय अंगुलिए उवदंसिय २ ओणमिय २ उष्णमिय २ णिज्झाएजा ॥ ७२५ ॥ से णं परो णावागतो णावागयं वएजा “आउसंतो समणा । एयं ता तुमं णावं उक्कसाहि वा वोक्कसाहि वा खिवाहि वा रज्जूए वा गहाय आकसाहि” णो से तं परिन्नं परिजाणेज्जा तुसिणीओ उवेहेजा ॥ ७२६ ॥ से णं परो गावागओ णावागयं वएजा “आउसंतो समणा णो संचाएसि णावं उक्कसित्तए वा वोक्कसित्तए वा खिवित्तए वा रज्जुयाए वा गहाय आक्कसित्तए आहर एतं णावाए रज्जूयं सयं चेव णं वयं णावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो” णो से तं परिण्णं परिजा
जा तुसिणीओ उवेहेज्जा ॥ ७२७ ॥ से णं परो णावागओ णावागयं वएजा आउसंतो समणा एयं ता तुमं णावं आलित्तेण वा पीढेण वा वंसेण वा वलएण वा अवलुएण वा वाहेहिं णो से तं परिण्णं परिजाणिज्जा तुसिणीओ उवेहेजा ॥ ७२८ ॥ से णं परो गावागओ णावागयं वदेजा " आउसंतो समणा एवं ता तुमं णावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहेण वा णावा उस्सिंचणेण वा उस्सिचाहि” णो से तं परिण्णं परिजाणिज्जा तुसिणीओ उवेहेजा ॥ ७२९ ॥ से णं परो णावागओ णावागयं वएजा, आउसंतो समणा एतं तो तुमं णावाए उत्तिंगं हत्थेण