________________
६०
सुत्तागमे
[ आयारे
जाव उवागया उवागमिस्संति य अप्पाण्णा वित्ती जाव रायहाणिंसि वा तओ संजयामेव वासावासं उवल्लिएजा ॥ ७१५ ॥ अह पुण एवं जाणिजा चत्तारि मासा वासावासाणं वीइकंता हेमंताण य पंचदसरायकप्पे परिवुसिए अंतरा से मग्गा बहुपाणा जाव संताणगा णो जत्थ बहवे समण जाव उवागया उवागमिस्संति य सेवं चाणो गामाणुगामं दूइजेजा ॥७१६॥ अह पुण एवं जाणिजा चत्तारि मासा वासा वासाणं वीइकंता हेमंताण य पंच दस रायकप्पे परिवुसिए, अंतरा से मग्गा अप्पंडा जाव असंताणगा बहवे जत्थ समण जाव उवागमिस्संति य सेवं णच्चा तओ संजयामेव गामाणुगासं दूइज्जिज्जा ॥ ७१७ ॥ से भिक्खू वा (२) गामाणुगामं दूइजमाणे पुरओ जुगमायं पेहमाणे दट्ठूण तसे पाणे उद्धट्टु पायं रीएजा साहद्रु पायं रीएज्जा उक्खिप्पपायं रीएजा तिरिच्छं वा कट्टु पायं रीएजा सति परकमे संजतामेव परिक्कमेजा णो उज्जुयं गच्छेजा, तओ संजयामेव गामाणुगामं दूइजेज्जा ॥ ७१८ ॥ से भिक्खू वा (२) गामाणुगामं दूइज्माणे अंतरा से पाणाणि वा वीयाणि वा हरियाणि वा उदए वा मट्टिया वा अविद्धत्थे सइ परक्कमे जाव णो उज्जयं गच्छेजा, तओ संजयामेव गामाणुगामं दूइजेजा ॥ ७१९ ॥ से भिक्खू वा (२) गामाणुगामं दूइजमाणे अंतरा से विरूवरूवाणि पचतिकाणि दस्सुगायतणाणि मिलक्खूणि अणायरियाणि दुस्सन्नप्पाणि दुप्पण्णवणिजाणि अकालपडिवोहीणि अकालपरिभोईणि सति लाढे विहाराए संथरमाणेहिं जाणवएहिं णो विहारवत्तियाए पवजेजा गमणाए केवली वूया 'आयाणमेयं' ते णं वाला "अयं तेणे अयं उवचरए अयं तओ आगए" त्ति कट्टु तं भिक्खुं अक्कोसेज वा जाव उद्वेज वा वत्थं पडिग्गहं कंवलं पायपुंछणं अच्छिदेज वा अभिदेज वा अवहरिज्ज वा, परिठ्ठविज्ज वा, अह भिक्खूणं पुव्वोवदिठ्ठा पइण्णा जाव जं णो तहप्पगाराणि विरूवरूवाणि पञ्चतियाणि दस्सुगायतणाणि जाव विहारवत्तियाए णो पवज्जेजा गमणाए, तओ संजयामेव गामाणुगामं दूइजेजा ॥ ७२० ॥ से भिक्खू वा (२) गामाणुगामं दूइजमाणे अंतरा से अरायाणि वा, गणरायाणि वा, जुवरायाणि वा, दोरज्जाणि वा, वा, विरुद्धरज्जाणि वा, सइ लाढे विहाराए संथरमाणेहिं जणवएहिं णो विहारवत्तियाए वेरजाणि पवज्जेजगमणाए, केवली वूया 'आयाणमेयं' ते णं वाला 'अयं तेणे' तं चैव जाव णो विहारखत्तियाए पवज्जेज गमणाए तओ संजयामेव गामाणुगामं दूइजेजा ॥७२१॥ से भिक्खू वा (२) गामाणुगामं दूइजमाणे अंतरा से विहं सिया से जं पुण विहं जाणिज्जा, एगाहेण वा, दुयाहेण वा, तियाहेण वा, चउयाहेण वा, पंचाहेण वा, पाउण वा, नो पाउणिज वा, तहप्पगारं विहं अणेगाहगमणिज्जं सति लाढे जाव