________________
६२
सुत्तागमे
[ आयारे
वा पाएण वा बाहुणा वा उरुणा वा उदरेण वा सीसेण वा कारण वा णावा उस्सि - चणेण चेलेण वा मट्टियाए वा कुसपत्तएण वा कुरुविंदेण वा पिहेहि" णो से तं परिण्णं परिजाणिज्जा ॥ ७३० ॥ से भिक्खू वा ( २ ) णावाए उत्तिगेणं उदयं आसवमागं पेहाए उवस्वरि णावं कज्जलावेमाणि पेहाए णो परं उवसंक्रमित्तु एवं वूया, “आउसंतो गाहावइ एयं ते णावाए उदयं उत्तिगेण आसवति, उवरुवरिं वा णावा कज्जलावेति” एतप्पगारं मणं वा वायं वा णो पुरओ कट्टु विहरेजा, अप्पुस्मुए अब हिस्से एगंतगएणं अप्पागं विउसेज समाहीए, तओ संजयामेव णावासंतारिमे उदए अहारियं रीएज्जा ॥ ७३१ ॥ एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वठ्ठेहिं सहिए सदा जएजाति त्ति बेमि ॥ ७३२ ॥ इरियाज्झयणे पढमोद्देसो समत्तो ॥
से णं परो णावागओ णावागयं वदेजा, “आउसंतो समणा एयं ता तुमं छत्तगं वा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवस्वाणि सत्यजायाणि धारेहि, एवं ता तुमं दारगं वा, पजेहि" णो से तं परिण्गं परिजाणिजा, तुसिणीओ उवेहेज्जा ॥ ७३३ ॥ से णं परो णावागए णावागयं वदेजा एसगं समणे णावाए भंडभारिए भवइ से णं बहाए गहाय णावाओं उदगंसि पक्खिवह" एतप्पगारं णिग्घोसं सोच्चा णिसम्म से य चीवरधारी सिया खिप्पामेव चीवराणि उव्वेढिज्ज वा णिव्वेड्डिज्ज वा उप्फेसं वा करिज्जा ॥ ७३४ ॥ अह पुण एवं जाणिज्जा अभिनंतकूरकम्मा खलु बाला बाहाहिं गहाय नावाओ उदगंसि पक्खिविजा से पुव्वामेव वएज्जा 'आउसंतो ! गाहावर ! मा` मेत्तो बाहाए गहाय णावाओ उदगंसि पक्खिवह सयं चेव णं अहं णावातो उदगंसि ओगाहिस्सामि' से णेवं वयंतं परो सहसा वलसा वाहाहिं गहाय उदगंसि पक्खिविज्जा तं णो सुमणे सिया णो दुम्मणे सिया णो उच्चावयं मणं णियंछिज्जा, णो तेसि बालाणं घातए वहाए समुट्ठिजा, अप्पुस्सुए जाव समाहिए तओ संजयामेव उदगंसि पविजा ॥ ७३५ ॥ से भिक्खू वा ( २ ) उदगंसि पवमाणे णो हत्थेण हत्थं पाएण पायं काएण कार्य आसाएजा से अणासायणाए अणासायमाणे तओ संजयामेव उदगंसि पविना ॥ ७३६ ॥ से भिक्खू वा (२) उद्गंसि पवमाणे णो उम्मुग्गणिम्मुग्गियं करिजा, मामेयं उदगं कण्णेसु वा अच्छीसु वा णक्कंसि वा मुहंसि वा परियावज्जिज्जा, तओ संजयामेव उदगंसि पविजा ॥ ७३७ ॥ से भिक्खू वा (२) उदगंसि पवमाणे दोब्बलियं पाउणिजा खिप्पामेव उवहिं विगिचिज्ज वा विसोहिज्ज वा, जो चेवणं सातिजिजा अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाडणित्तए तओ संजयामेव उदउल्लेण वा ससिणिद्धेण