________________
द्वितीयोऽध्यायः। सर्वच्छन्दःस्वेकेन पञ्चाक्षरेण शकुमती भवति । अथैकाक्षरहीना निवृत् । एकाधिका भुरिक् । ट्यूना विराट् । दयधिका स्वराट् । अल्पीयो मध्या त्रिपात् पिपीलिकमध्या। भूयोमध्या यवमध्येति ।
यवाभ्यां यकारवकारविकर्षेण न्यूनानि च्छन्दांसि पूरयेत् ।
नांशब्देन च नदंववर्जम् । पदप्रकृत्या च । त्वशब्दे न्यूनत्वे तुशब्दः पूरणः । एकद्वित्रिचतुःपञ्चपदानि च्छन्दांसि भवन्ति । भूयो वा । अथातिच्छन्दांसि भवन्ति । अतिजगती शकर्यतिशक्कर्यष्टिरत्यष्टितिर
(३) तु-B'L.
(१) सर्व Bl. (२) अल्पीय-Bl. (४)-शब्द-BP L. (५) पूरणम् B- L.