________________
उपनिदानसूत्रम् । पञ्चकैश्चतुर्भिरक्षरपङ्क्तिः । कचिद् द्वाभ्यां वा। पदपङ्क्तिस्त्रिभिश्चतुष्कषटकाभ्याम् । गायत्रैः पञ्चभिः पथ्या । ताभ्यां त्रिष्टुब्जगत्यौ चतुष्पदे । षटपदापि जगती। गायत्रैरेव पञ्चपदामपि त्रिष्टुभमिच्छन्ति । चतुर्भिर्गायत्रैर्जागतेन च तथा जगती । त्रिभिर्गायत्रैर्जागताभ्यां च ।
गायत्रश्वेदेकस्त्रिष्टुब्जगत्योरनुष्टुभि चादिमध्यावसानगतः पुरस्तान्मध्यउपरिष्टाज्ज्यातिष्मत्यो ज्योतिष्मत्यः ।
इति प्रथमोऽध्यायः।