________________
उपनिदानसूत्रम् । तिधृतिः कृतिः प्रकृतिराकृतिर्विकृतिः संकृतिरभिकृतिरुत्कृतिरिति ।
पञ्चादौ चोक्तात्युक्तमध्ये प्रतिष्ठा सुप्रतिष्ठेत्यनिर्दिष्टानि ।
सांशयिकानां छन्दसां द्विपदाया ऊर्ध्वं चतुर्भागः पादसंज्ञा ।
देवतादितो वृत्तितः । स्थानानि । पादैा छन्दः। अथ द्विपदा । अष्टाक्षराभ्यां गायत्री। नवाक्षराभ्यां सा स्वराट् । दशाक्षराभ्यां विराटछन्दः । एकादशाक्षराभ्यां त्रिष्टुप । दादशाक्षराभ्यां जगती। एतैरेवैकपदा व्याख्याता।
बृहतीनां तु दशाक्षराभ्यामष्टाक्षराभ्यां च विचारा पङ्क्तिवत्पक्तिवत् ।
__ इति द्वितीयोऽध्यायः ।। (१) Cp. Indische Studien, VIII, pp. 113, 283, and Sadguru-sisya's Vedarthadipika ( ed. by Macd •nell ) p. 76. (२)Cp. Nidana-sutra I, 6.