SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासानामसाधकतासाधकत्वनिरूपणं। विरुधादित्वात् पक्षविशेषणमहिना तद्दशायां पने तत्वान्नानि 'तदभावः कदाचित् सत्प्रतिपक्षोत्तौण पौति, खज्ञानकालोनतथा संविशेषितः स च न तादृशोऽन्यदा तथा जानरूपविशेषणभावेन विशिष्टाभावात् । एवञ्च मति सव्यभिचारित्वादिरेव पर्यवसितः तथा सत्यपि यथा न साध्याविशेषः तथाकरएव स्फुटं। ननु स्वज्ञानकालौनतया जनकत्वाभावे विरुद्धवादित्यादियभिचरितस्य तजनकतावच्छेदकरूपविरहरूपत्वेऽपि स्वज्ञानविरहकाले विभिटाभावात् तथा जनकत्वाभावे यथाश्रुते जनकतावच्छेदकाभावरूपे विवक्षितेऽपि माध्ये खज्ञानाप्रवेशे विरुद्धत्वादिति व्यर्थविशेषणं कदाचिदजनकत्वस्य ज्ञायनानत्वलक्षणजनकतावच्छंदकरूपविरहात्मनोऽज्ञायमानत्वस्य च केवलान्वयित्वादित्यभिमन्धिना माध्यं निष्कृयाह, 'तथाहौति, तथाच ज्ञानकालस्य पक्षतावच्छेदकतया तत्कालौनत्वं माध्यस्य न तु तस्यापि साध्ये प्रवेशो. येन व्यनिचारः। न च व्यर्थविशेषणता, विवक्षितमाध्यस्यामार्चचिकवान्, माध्यमिद्धिजनकतावच्छेदकत्वन्तु तत्प्रत्ययजनकज्ञाने विषयंतावच्छेदकत्वं श्रतएवासत्प्रतिपक्षत्वं तुल्यवत्त्वज्ञानाभावरूपं प्रतिबन्धकाभावतया खरूपमदेवानुमितिजनकं न तु ज्ञातमिति मतावकाशेनेदं घटत इत्यरुच्या लक्षणान्तरं वक्ष्यते, तथाच ज्ञायमानवज्ञानमपि यद्यनुतिहेतुः स्यात् तदा जायमानत्वमपि तथा जनकतावच्छेदकं भवेत् येनाशातत्वमवच्छेदकाभावः स्यात् एवञ्च बदेतो सत्प्रतिपक्षाद्यनवतारे नोक्तावच्छेदकाभावः कोऽपौति न 195
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy