SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ खातिवादः। नापि स्वाभाविकः सम्बन्धो व्याप्तिः, स्वभावजन्यत्वे तिदाश्रितत्वादी वा अव्यात्यतिव्याप्तेः। नाप्यविनाभावः, केवलापयिन्यभावात्। प्रतियोगितया बोध्यत इत्यर्थः, यावत्माध्यव्यापके माधनाध्यापकत्वाभावो यावत्साधनाव्यापके माध्यव्यापकत्वाभावो वा अनौपाधिकत्वपदार्थ इति भावः । 'व्यधिकरणत्वादिति निरुक्तनिषेधस्य हेतुमिष्ठमाध्यमामानाधिकरण्यव्यधिकरणवादित्यर्थः, तथाच तादृशानौपाधिकत्वविभिष्टं माध्यसामानाधिकरण्यं सर्वच हेतौ नास्तीत्यथाप्तिरिति भावः । वैयधिकरण्यमुद्धरति, ‘यावदिति, ‘यत्साध्यस्य' मत्साधनसमानाधिकरणमाध्यस्य, 'यस्य' माधनस्य, 'तत्' अनौपाधिकत्वं, तथाच यावत्स्वाव्यापकाव्यापकसाध्यकत्वं, यावत्माध्ययापकाव्यापकत्वं वाऽनौपाधिकवमित्यर्थः। 'तथाहीत्यादि, इदच थाश्रुताभिप्रायेण, यत्साधनाव्यापकतावच्छेदकं यावत् माध्यताछेदकावच्छिन्नाव्यापकतावच्छेदकं तत्त्वं, माध्यतावच्छेदकावच्छिनपापकतावच्छेदकं यावत् यद्धर्मावच्छिन्त्रव्यापकतावच्छेदकं तङ्का नत्वं वा अनौपाधिकत्वं इत्यर्थे तु(९) म कोपि दोष इत्यवधेयं । म 'नापौति, माध्यं यावतामव्यभिचारि यावदभाववदवृत्ति ताव मव्यभिचारित्वं तावदभाववदवृत्तित्वं माधनम्यानौपाधिकवमिअर्थः । सौपाधौ तु माध्यमुपाधेरेवाव्यभिचारि न च साधनं नद९ (१) इत्युक्तो तु इति ग•।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy