SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामो मापि साधनसमानाधिकरणयावत समानाधिकरणसाध्यसामानाधिकरण्यं, यावद्धर्मसामानाधिकरण्यं हि यावत्तहम्माधिकरणाधिकरणत्वं तचाप्रसिई साधनसमानाधिकरणसकलमहानसत्वाद्यधिकरणाप्रतीतेः। दोषायेति भावः। न चैवं प्रकृतलक्षणेऽत्यन्ताभावपदवैवर्षामिति वायम् । तस्य स्वरूपकीर्तनमाचत्वादित्याहुः । तदसत् प्राचार्यरभावविरहात्मस्वं वस्तुनः प्रतियोगितेत्यनेन प्रतियोगितामामान्यस्यैव निर्वचनात् तस्योकाभिप्रायेणैवोपपादने प्रकृतेऽपि प्रतियोगितासामान्यलक्षणत्वे क्षतिविरहात् । 'अभावविरहेत्यत्र घटोतत्पुरुषसमामात् षष्ठ्यर्थः प्रतियोगियर) नव वरूपसम्बन्धविशेषरूपमेव वाच्यम् तथाच लाघवादावश्यकत्वाच नदेव प्रतियोगित्वं न तु प्रभावविरहात्मत्वं गौरवादित्यवरम 'वाशब्देन सूचितः। 'यत्किञ्चिदिति यत्किचित्साध्यव्यापक यत्किधिमाधनाव्यापकवर्धाभाव इत्यर्थः, गुणवत्त्वादिसाध्यव्यापक प्रमेयत्वादिमाधनाव्यापकस्य द्रव्यत्वादे मादौ सत्त्वादिति भाव 'प्रकृतेति प्रकृतमाध्यव्यापक-प्रकृतसाधनाध्यापकधर्मश्चेत्यर्थः। 'निगेर मिति प्रकृतसाधननिष्ठनिषेधप्रतियोगित्वेन ज्ञातुमशक्य इत्यर्थः, भरते, ‘यावदिति, निषिध्यत इति अनौपाधिकलपदेन निषेध (२) पहार्यतया प्रतियोगित्वं घटकमिति ख., म.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy