SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ वावचिन्तामणे अथ सम्बन्धमा व्याप्तिः व्यभिचारिसम्बन्धस्थापि केनचित् सह व्याप्तित्वात्, धूमादिव्याप्तिस्तु विशिष्यैवा निवक्तव्येति, तन्त्र, लिङ्गपरामर्शविषयव्याप्तिस्वरूप ध्यभिचारोति तड्यवच्छेद इति भावः । तर्हि लाघवात् माध्याव्यभिचरितत्वमेव तदस्वित्याह, 'माथेति, अष्टापत्तेराह, 'तश्चेति केवलान्वय्यव्याप्तेरिति भावः । ननु तर्हि केवलावयिमंग्रहार्थमेर गुरुगरौरस्याप्युकलक्षणस्यादरोऽस्विति चेत् । न । प्रचापि केवला. पव्यसंग्रहतादवस्थात् तत्र हि माध्यस्य प्रमेयत्वादेर्यदन्नाभाववद हत्तित्वं तादृशधर्माप्रमिद्धेरिति हृदयम् । लोलावतीकारमतमाशङ्कव() निराकरोति, नापीति, 'का. नेति, विशेषणे हतीया, तथाच कार्टेग्न कावविशिष्ट मणेति थावत् । अत्र कात्वा माधनस्य माध्यस्य माधनाश्रया भाधनसमानाधिकरणधर्मस्य वा विवक्षितम् । श्राधे कत्नन माध नेन माध्यस्य सामानाधिकरण्यमित्यर्थः, तश्चैकव्यक्तिहेतुकथले मा सौत्याह, 'एकव्यक्तिक रति, अनेकाशेषत्वरूपस्य कार्खरस्याभावा दिति भावः । अचैव पक्षे दूषणान्तरमाइ, 'नानेति। न च त्वेषु माध्यसम्बन्ध इत्यर्थः रति वाच्छ । तथाप्येकव्यक्तिहतकस्थलेऽव्याप्तेः पृथिवी पुषि पौषव्यापकजातेरित्यादावतियातेछ । अर्थाभिधानपुरःसरं दिनों (१) बीचाववीकारपक्षमाप्रति स., ग ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy