SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ वातिवादः । निरूपणमस्ता लक्षणाभिधानस्यार्थान्तरत्वात् । न ॥ च सम्बन्धमाचं तथा, तबोधादनुमित्यनुत्पत्तेः । -रस्थति , अत एवेति एकव्यक्तिसाध्यकाव्याप्तेरेवेत्यर्थः, 'विषमव्याप्तसाति वहिमान्धूमादित्यादावित्यर्थः, अयोगोलकौयवशिमामानापोधिकरण्यस्य धूमेऽभावादिति भावः । इदमुपलक्षणं मङ्ख्यावान् परिमाणदित्यादिसमव्याप्तेऽप्यव्याप्तेः सकलसङ्ख्यासम्बन्धस्य कुत्रापि परिमाणेऽभावादित्यपि बोध्यं । अर्थपरिष्कारपूर्वकं बतौयं निरस्थति, न चेति, 'प्रत्येकवहेरिति, इदमुपलक्षणं एकमात्रवृत्तिमायकेऽव्याभिश्चत्यपि बोय(१) । अर्थपरिष्कारपूर्वकं चतुर्थं निरस्थति, 'मापौति, यावद्धर्माधिकरणेति यावत्माधनसमानाधिकरणधर्माधिकरणत्तिवमित्यर्थः, 'अप्रतौतेरिति । न च साधनसमानाधिकरण गवन्नो धर्मास्तेषां प्रत्येकनिरूपितं सामानाधिकरण्य विवक्षणैयमिति वाच्यं। धूमसमानाधिकरणानां यावद्धर्माण महानसत्वादीनां त्येकनिरूपितमामानाधिकरण्यस्थापि कुत्रापि वहावभावादिति गावः । इदश्च यथाश्रुताभिप्रायेण, यदि तु यद्धर्मावच्छिन्नमामाधिकरण्यत्वेन साधनसामानाधिकरण्यव्यापकत्वं तद्धर्माछिनमाजानाधिकरण्यमिति विवक्ष्यते तदा नायं दोष इत्यवधेयं । टीकाकारलक्षणं शहते, 'नापौति खाभाविकं माध्यामाना (१) शब्दवान् गगनवादित्यादौ यावत्साधनाश्रयापसिद्धत्वादयाप्तिरति भावः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy