SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ নলখিলাময়ী वादित्यनुमानेन मेरुः पाषाणमयः पर्वतत्वादिति सुवर्णमयत्वबोधकागमेन, साध्यप्रतियोगिग्राहकबाधित पहिरनुष्णः कृतकत्वादिति प्रत्यक्षेण शब्दोऽश्रावणे गुणत्वादित्यनुमानेन गवयत्वं गवयपदाप्रतिनिमित्तं जातिवादित्युपमानेन, साध्यग्राहकबाधितं शुचि नर त्यक्षं तेनेत्यर्थः, 'बाधितमिति सर्वत्र सम्बध्यते, 'अनुमानेनेति धर्मिण: परमाणोर्याहकानुमानेनेत्यर्थः, 'पाषाणमयः' असुवर्णमयः, 'सुवर्णमयत्वबोधकेति धर्मिणो मेरोः सुवर्णमयत्वबोधकेत्यर्थः । यद्यपि गवयत्वविशिष्टं गवयादिपदवाच्यत्वं न गवयसम्बन्धि वाच्यतात्वादिति धर्मियाहकोपमानबाधितमप्यतिरिक्तं सम्भवति तथायुपलक्षणमेतदिति द्रष्टव्यं । 'माध्यप्रतियोगिग्राहकबाधितमिति, चयमिति शेषः, तदेव चयं क्रमेण दर्शयति, वौत्यादिना 'उपमानेनेत्यन्तेन, 'प्रत्यक्षेणेति माध्यप्रतियोगिग्राहकप्रत्यत्तेणेत्यर्थः, 'अनुमानेनेति माध्यप्रतियोगिग्राहकानुमानेनेत्यर्थः, 'उपमानेनेति माध्यप्रतियोगियाऽकोपमानेनेत्यर्थः । यद्यपि स्वर्गी नामिष्टोमकरणकः सुखत्वालौकिकसुखवदिति माध्यप्रतियोगिग्राहकागमवाधितमप्यतिरिक्त सम्भवति, तथाप्युपलक्षणमेतदिति द्रष्टव्यं। ‘माध्यमाहकबाधित' माध्यग्राहकजातीयमानबाधितं, एकमिति शेषः, तदेव दर्शयति, 'शुचौति मरभिरः कपालं शौति योजना, 'भागमेनेति दृष्टान्ले शाश पचितारूपमाध्यहिकं यदाक्यमागमवरूपेण तत्मजातीयेन भरभिरः
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy