SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ बाधसिद्धान्तः। बन्धकं प्रत्यक्षभ्रमस्य च प्रत्यक्षप्रमा विरोधिनी सा च शह्यादौ दोषात् नात्येक अनुमितौ त्वभावप्रमामाचमेव विरोधीति कथमभावप्रमायां भावानुमितिरिति। स चायं दशविधः धर्मिग्राहकमानबाधितं घटोव्यापकः सत्त्वादिति प्रत्यक्षेण परमाणवः सावयवर मूर्त ज्ञानमित्यर्थः, 'प्रतिबन्धक' प्रतिबध्यानुत्पादप्रयोजक, 'प्रत्यक्षमस्य चति लौकिकप्रत्यक्षात्मकभ्रमस्य चेत्यर्थः, प्रत्यक्षप्रमेति समानेन्द्रियजन्यलौकिकप्रत्यक्षप्रमेत्यर्थः, लौकिकप्रत्यक्षं प्रति ममानेन्द्रियजन्यलौकिकग्राह्याभावनिश्चयस्यैव प्रतिबन्धकत्वादिति भावः । ‘मा चेति लौकिकचाक्षुषापौतत्वप्रमा चेत्यर्थः, एतच्चापाततः यत्रापौतः शङ्खइति लौकिकचाक्षुषोत्पत्तिसमकालं तदुत्तरकालं वा दोषोत्पत्तिस्तत्र तदनन्तरं पौतः शङ्ख इति भ्रमानुत्पत्तेढुवारत्वात् । वस्तुतस्तु दोषविशेषाद्यजन्यत्वस्य प्रतिबध्यतावच्छेदकत्वान्नाथं दोष इत्येव तत्त्वं । 'प्रभावप्रमामात्रमिति अग्टहीत्मप्रामाण्यकाभावनिश्चयमात्रमित्यर्थः, 'प्रभावप्रमायां' अग्टहीताप्रामाण्यकाभावनिश्चये, 'म चायमिति म. चायं बाधितो हेतुरित्यर्थः, 'दशविध इति धर्मियाहकमानबाधित चयं, माध्यप्रतियोगिग्राहकमानबाधितं त्रयं, साध्यग्राहकमानजाती'यमानबाधितमेकं, हेतुग्राहकमानबाधितं त्रयं, क्रमेण दशविधमित्यर्थः, एतदेवं विवृणोति, 'धर्मिग्राहकमानबाधितमिति, चयमिति शेषः, 'धर्मा' पक्षः, तदेव त्रयं क्रमेण दर्शयति, 'घट इत्यादिना श्रागमेनेत्यन्तेन, 'व्यापकः' विभुः, प्रत्यक्षेणेनि धर्मिणो घटस्य ग्राहकं यत्प्र
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy