SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणी' हायं विशेषानुमापकं तच बाधकानामाभासत्वे सिद्धे सत्प्रयुक्तं सामान्यतादृष्टस्याप्याभासत्वमिति बाधस्यासादर्यात्। न च यदि विशेषविप्रतिपत्ता सामान्यप्रतिज्ञा तदा अर्थान्तरं सामान्य विप्रतिपत्ता तु नेतरबाधकापेक्षेति वाच्यं । स्वार्थानुमानरवैवं बाधासङ्करस्योक्तवादित्यपास्तम्। अनुमित्यप्रतिबन्धेन तव बाधस्यादा धर्मावच्छिन्नव्याप्यवत्तापरामर्श एव, 'दतरबाधसहायं इतरबाधज्ञानमहतं, 'विभेषानुमापक' विशेषधर्मप्रकारकानुमितिजनकं, 'बाधकानां' इतरबाधजानानां, 'आभासत्वे' भ्रमत्वे, 'तत्प्रयुक्त' स्वरूपसदाधमाचप्रयुक्तं, 'आभासत्वं' भ्रमानुमितिजनकत्वं, 'असायं दोषान्तरासाङ्की, 'सामान्यप्रतिज्ञेति, विशेषप्रतिज्ञायान्तु व्यभिचार एव स्फुट इति भावः। 'सामान्यविप्रतिपत्तौ विति, अनुमितेरपि मामान्यधर्माप्रकारकत्वादिति शेषः, विप्रतिपत्तिविषयतावच्छेदकधर्मप्रकारेणैव परार्थस्थलेऽनुमितिनियमादिति भावः । 'नेतरेति, न वानुमितेरप्रमावमित्यपि बोध्यं। 'अनुमित्यप्रतिबन्धेनेति यद्धविच्छिन्नव्याप्यवत्तापरामर्शस्तभावच्छिन्नप्रकारताकानुमित्यप्रतिबन्धकत्वेनेत्यर्थः, 'वाधस्य' विशेषतोबाधस्य, तथाचा· मुमितेर्धमत्वस्य दोषप्रयुकतया तदभावात्तत्र विशेषप्रकारकानुमितिरेव न जायत इति भावः । एतच्चापाततः अनुमिति-तत्कार भूतपरामान्यतरप्रतिबन्धकतामात्रस्यैव हेत्वाभासत्वप्रयोजकतया परामविषयतावच्छेदकावच्छिन्नानुमित्यप्रतिबन्धकत्वेऽपि विशेषप्र
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy