SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ पाधपूर्वपक्ष। भातइत्युद्भावनादेव विजयेत वादी, उद्देश्यानुमितेरमतिबन्धान तंब बाधोदोषइति चेत्, तुल्यं स्वार्वानुमानेऽपि। अत एव यत्र सामान्यतोदृष्टानुमानमेवेतरबाधस तथा भानाभ्युपगमे तत्रापि स्थलविशेषे भ्रमत्वापत्तेः सुवचत्वादिति) ध्येयं। शकते, 'उद्देश्यानुमितेरिति यद्धविच्छिन्नव्याप्यवत्तापरामर्शस्तद्धावच्छिन्नानुमितेरित्यर्थः, 'बाधः' उपनौतपदार्थस्य बाधः, 'दोषः' दोषपदवाच्यः। परामर्शाविरोधिनोरूपस्य दोषत्वें परामर्शविषयतावच्छेदकावच्छिन्नविधेयताकामुमितिप्रतिबन्धकत्वस्य तन्त्रवादित्यभिमानः। 'खानुमानेऽपौति खार्थानुमानेऽप्युपनौतकाच्चनमयत्वावच्छिन्नप्रतियोगिताकवयभावो न दोषः परामर्शविषयतावच्छेदकवशित्वावच्छिन्नविधेयताकानुमित्यप्रतिबन्धकवादित्यर्थः । नन्विच्छा ट्रयाश्रिता गुणत्वादित्यादौ द्रव्याभिवत्वव्याप्यगुणत्ववतौच्छा इति सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्श एवं पृथिव्याश्रितत्वाति। रितद्रव्याश्रितत्वाभाववतीच्छा इति भ्रमात्मकबाधज्ञानसहकारादिन्छा पृथिव्याश्रितेति विशेषप्रकारकभ्रमानुमितिं जनयति तदनुमितेर्भमत्वञ्च स्वरूपसद्धेल्वाभासाधीनं हेत्वाभामान्तरञ्च तत्र नास्तीतौछायां पृथिव्याग्नितत्वाभावरूपस्य बाधस्यैव हेत्वाभासत्वं सियतौति केचिद्वदन्ति तन्मतमुपन्यस्य दूषयति, 'अत एवेति इत्यपास्तमित्ययेतनेनान्वयः, 'सामान्यतोदृष्टानुमानमेव' मामान्य (१) सकरत्वादितौति ख, ग ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy