SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ बातिवादः। नयात्वात्, तथाहि साधनस्य वहरव्यापकं यावदाढ़ेंधनन्तत् प्रत्येकमव्यापकं साध्यधूमस्य, द्वितीये साध्यमस्य व्यापकमान्धनं तत् व्यापकं महानसीयवङ्खः। 'अन्योन्येति(१) । इदमापाततः येन सम्बन्धेनाभावस्तेनैव सम्बन्धन याप्यत्वं महानवस्थाननियमपदेनावश्यं व्याव्यम्, अन्यथा समवायादिसम्बन्धावच्छिन्नवयाद्यभाववति महानसादौ संयोगेन वयादेइत्तेरव्याप्यापत्तः, तथाचान्योन्याभावप्रतियोगिनि नाव्याप्तिः अन्योगभावस्य तादात्म्यसम्बन्धावच्छिनप्रतियोगिताकतया तेन सम्बन्धन प्रतियोगिनः तदभावव्याप्यत्वात्, किन्तु संयोगादिसम्बन्धावशिवसनाद्यभावप्रतियोगिन्यव्याप्तिः तेन सम्बन्धन प्रतियोगिसत्तादेखदभावायाप्यत्वात् घटत्वादेव्यत्वाद्यभावप्रतियोगित्वापत्तिश्च । स्वाभावविरोधित्वमित्युक्तौ च स्वाभाव इत्यत्र षष्ठ्यर्थस्य दुर्वचत्वमित्येव दूपर्ण परं । 'तथा प्रतियोगित्वमपौति, प्रतियोग्यभावयोः स्वरूपसम्बन्धमेष इति शेषः । 'प्रभावविरहात्मत्वं वेति यस्याभावस्थाभावो यो पति स तस्याभावस्य प्रतियोगी भवतीत्यर्थः। भवति च घटावस्य प्रतियोगी घटो घटाभावस्थाभावः, तदभावत्वं तत्प्रतियोगि (१) अव्यत्व-गुणयोः परस्परं सहानवस्थाननियमलक्षणविरोधित्वाभावे. ऽपि अव्यत्वं न गुण इति प्रतीत्या पन्योन्याभावप्रतियोगित्वं वर्ततएवेति भावः। 11
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy