SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामखौ नाव्यापकत्वं यावत्साधनाव्यापके च घटत्वादा साध्यव्यापकत्वं निषिध्यत इति चेत्।न। व्यधिकरणत्वात् या वत्साधनाव्यापकमव्यापकं यत्साध्यस्य, यावत्साध्यव्यापकं व्यापकं वा यस्य तत्त्वं तदिति चेत्। नामोपाधेरपि ननु उपाधित्वं माध्यममव्याप्तत्वे मति() साधनाव्यापकत्वं समव्याप्तत्वञ्च व्याप्तिघटितं तच्च व्याप्यत्वमनौपाधिकत्वान्तररूपमित्यनवस्थेत्यत आह, 'उपाधिश्चेति । ननु तथापि व्यापकत्वं व्याप्तिनिरूपकत्वं तच्च व्याप्यत्वमनौपाधिकत्वान्तररूपमित्यनवस्था तदवस्थैवेत्यत आह, 'व्यापकत्वन्विति। नन्वेवं यत्र व्यभिचारिणि नोपाधिसम्भवस्तत्रातिव्याप्तिरित्यत आह, व्यभिचारे चेति । ननु प्रतियोगित्वं विरोधिलं विरोधित्वञ्च नियतमहानवस्थानं नियतमहानवस्थानञ्च तदभावव्याप्यत्वं तदपि च व्याप्यत्वमनौपाधिकत्वान्तररूपमित्यनवस्थेत्यत आह, 'प्रतियोगित्वञ्चेति प्रतियोगित्वं महानवस्थाननियमलक्षणं विरोधित्वं अत्यन्वयः, 'अतथात्वात्' प्रतियोग्यनुयोगिभावानापन्नत्वात् । ' (१) तथाचोक्तं वाचायः “समासमाविनाभायौ एकत्र तो यदा यद समेन यदि नो व्याप्तस्तयाहीनोऽप्रयोजकः” इति, 'यदा यदा, यमिन् यस्मिन् समये, 'एकत्र' एकधर्मिणि, 'समासमाविनाभाई ख' साध्यस्य समव्याप्तत्वं हेतोः समव्याप्तत्वाभावश्च वर्तते, तदार उपाधिरिति शेषः, 'समेन यदि नो व्याप्तः' यदि साध्यसमव्याप्ततः भावः, ततियोनिः' 'तयो' साध्यसमव्याप्तत्व-हत्वसमव्यासत्वक 'हीना एकतरेण विरहितः, 'चप्रयोगका' व्यभिचाराननुमान इबर्थः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy