SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ खातिवाद। योगित्वमपि, अभावविरहात्मत्वं वेति चेत्, यविधिसाध्यव्यापक-साधनाध्यापकधर्मनिषेधो न धूमादा, प्रकृतसाध्यव्यापक-साधनाव्यापकधर्मश्च सिद्ध्यसिडिभ्यां न निषेधुं शक्यः यावत्साध्यव्यापके प्रमेयत्वादी साध केचित्तु उपाध्यभावः उपाधितावच्छेदकसम्बन्धेन उपाधिसामान्याभाव एव ग्रायः, द्र्व्यं सत्त्वादित्यादौ च सत्त्वादावुपाधितावच्छेदकसम्बन्धेन द्रव्य-सत्त्वान्यतरत्वाधुपाधेरेवाभावस्थासत्त्वाचातिव्याप्तिः। न व तादात्मेनैतदहिहेतुके संयोगेन धूममायके व्यभिचारियतिव्याप्तिः तत्र साधनवृत्तेधर्मस्य साधनव्यापकलनियमेनोपाधित्वासम्भवादिति वाच्यम् । तस्य विरुद्धत्वेन माध्यमामानाधिकरण्यदलेमेव वारणदित्याः । ___ सदमत् प्रमेयत्वान्यत् प्रमेयत्वात् घटाभावान्यो घटाभावादित्यादौ व्यभिचारिण्यतिव्याप्तेः तत्र साधनारत्तिधर्मस्यैव उपाधिबसम्भवादिति) दिक् । व्यभिचरितत्वसम्बन्धेन तदमावस्य हेतौ सत्त्वान कोऽपि दोषः पदमा. दधाति व्याप्यस्य व्यापकाभिचरितत्वेन व्यापकव्यापकस्याप्यचमिचरितत्वमिति । पत्र साधनान्तभावेणैव साधनस्य व्यभिचरिततया साधनवृत्तिधर्म- . मात्रस्य साधनाध्यापकत्वविरुहेब उपाधित्वासम्भवादिति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy