SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामगै नवस्थाननियमलक्षणं गोत्वाश्वत्वयोरतथात्वात् अन्योन्याभावप्रतियोगिन्यसत्त्वाच्च । किन्तु यथाधिकरणाभावयाः स्वरूपविशेषः सम्बन्धः तथा प्रतियोगित्वमनु भावाधिकरणं तदभिन्नत्वञ्च वक्रव्यमुभयथापि धूमसमानाधिकरणयत्किञ्चिद्धी वहिरेव ममवायेन तदभावाधिकरणं तद्भिन्नत्वञ्च महानमादावेव तदृत्तित्वादम्हित्वावच्छिन्त्राधिकरणताया अव्याप्तिरिति भावः। मित्रास्तु अब वैयधिकरण्यं तदनधिकरणवृत्तित्वं तदधिकरणावृत्तित्वं वा श्राद्ये आह, 'प्रमेयत्वादेरिति, द्वितीयमपि तदधिष्ठात्यन्ताभावप्रतियोगित्वं, तदनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वं वा इथमप्ययुक्तमित्याह, ‘महानमादावितीत्याजः ।। प्राचार्योयलक्षणमाशङ्कते, 'अथेति, 'अनौपाधिकः सम्बन्ध इति उपाध्यभावविभिष्टं माध्यमामानाधिकरण्यमित्यर्थः। वैशिष्यवेकाधिकरणवृत्तित्वं, उपाध्यभावश्च सम्बन्धमामान्येन ग्रायः(१) अन्यथा द्रव्यं सत्त्वादित्यादौ गुणवत्त्वाधुपाधेरभावस्य सत्यादौ सत्त्वादतिव्याप्यापन:, न तु व्यभिचारितासम्बन्धेन माधनायापकत्वदलवैयापत्ते:(९)। । (१) सम्बन्धत्वावच्छिन्नसंसर्गताकप्रतियोगिताक इत्यर्थः, सडेतो कस्या प्युपाधित्वाभावात् नाथाप्तिसम्भावना । (२) यभिचारित्वसंसावच्छिन्नप्रतियोगिताकस्य उपाथमावस्य व्याप्ति लक्षणघटकत्वे सर्वत्र साध्यव्यापकत्वमेव, उपाधिलक्षणं न तु. . . तत्र साधनाव्यापकत्वप्रवेशा, सद्धेतौ साध्ययापकस्य उपाधित्वेऽपि
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy