SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ व्यातिवादः। वयुक्तलक्षणाभावाच्च। अथानोपाधिका सम्बन्धोध्याप्तिः उपाधिश्च साध्यव्यापकत्वे सति साधनाव्यापक, व्यापकत्वन्तु तदनिष्ठात्यन्ताभावाप्रतियोगित्वं, व्यभिचारे चावश्यमुपाधिः, प्रतियोगित्वं न विरोधित्वं सहा धिकरणयावदन्तर्गतपटत्वानधिकरणमात्रवृत्तित्वादिक्रमेण कस्यापि रूपस्य माधनसमानाधिकरणयावद्धर्मपत्ोकनिरूपितवैयधिकरण्यामधिकरणत्वाभावात् गुणान्यत्वविशिष्टसत्तावान् जातेरित्यादावतिव्याप्तेश्च विशिष्टस्यानतिरिक्रत्वादिति चेत् । न । माधनसमानाधिकरण यावन्तो धर्मास्तत्प्रत्येकानधिकरणमात्रवृत्ति यद्धावच्छिबाधिकरणत्वं तादृशधर्मभिन्नं यत्माध्यतावच्छेदकं तदवच्छिन्नमामानाधिकरण्यस्य विवक्षितत्वादिति दिक्। । ननु व्यतिरेकित्वेन धर्मी विशेषणीयः, यदा यावत्पदं तादृप्रस्य कस्यापि धर्मस्य अनधिकरणमात्रवृत्तौतिस्फोरणय, तथाच साधनसमानाधिकरणयत्किञ्चिद्धनिधिकरणमात्रवृत्ति यद्धावछिन्नाधिकरणत्वं तद्धर्मभिन्नं यत्माध्यतावच्छेदकं तदवच्छिन्नमामाआधिकरण्यं इति(ए) पर्यवमितमिति नायं दोष इत्यखरमादाह, महानसादाविति, 'धूमादावपौति, अत्र तदनधिकरणपदेन तद (e) साधनसमानाधिकरणयत्किञ्चिद्धाधिकरणत्ति यच्यइमाव छिनाधिकरणत्वं तत्तद्धर्मभिन्नं यत् साध्यतावच्छेदकं तत्तदवच्छिन्नसामानाधिकरणमितीति खः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy